Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kauṣītakyupaniṣad
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 48.1 atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati /
AVŚ, 12, 4, 1.2 vaśāṃ brahmabhyo yācadbhyas tat prajāvad apatyavat //
AVŚ, 12, 4, 2.2 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati //
AVŚ, 12, 4, 12.1 ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 26.2 stuvato duhitā tvaṃ vai yācataḥ pratigṛhṇataḥ /
Kauṣītakyupaniṣad
KU, 2, 1.15 eṣa dharmo 'yācato bhavati /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 15.3 stenaḥ pramukto rājani yācann anṛtasaṃkara iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 1, 11.0 eṣa dharmo 'yācato bhavati //
ŚāṅkhĀ, 4, 2, 10.0 eṣa dharmo 'yācato bhavati //
Ṛgveda
ṚV, 8, 1, 20.1 mā tvā somasya galdayā sadā yācann ahaṃ girā /
Mahābhārata
MBh, 1, 27, 20.2 prasādaḥ kriyatāṃ caiva devarājasya yācataḥ //
MBh, 1, 73, 10.1 yācatastvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ /
MBh, 1, 73, 32.1 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ /
MBh, 1, 76, 26.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ /
MBh, 1, 77, 22.6 yācatāṃ hi dadāsi tvaṃ gogrāmādīni yāni ca /
MBh, 1, 94, 68.4 rājyaśulkā pradātavyā kanyeyaṃ yācatāṃ vara /
MBh, 1, 113, 12.11 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ /
MBh, 3, 93, 20.1 ahanyahani cāpyetad yācatāṃ sampradīyate /
MBh, 3, 267, 37.1 yadyevaṃ yācato mārgaṃ na pradāsyati me bhavān /
MBh, 5, 179, 29.1 sa ca tām āha yācantīṃ bhīṣmam eva nivartaya /
MBh, 6, 92, 8.2 kṛtaṃ rājñā mahābāho yācatā sma suyodhanam /
MBh, 7, 34, 16.1 abhimanyo varaṃ tāta yācatāṃ dātum arhasi /
MBh, 7, 125, 7.1 yasya vīryaṃ samāśritya śamaṃ yācantam acyutam /
MBh, 7, 131, 3.1 parāṅmukhāya dīnāya nyastaśastrāya yācate /
MBh, 8, 24, 56.1 sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām /
MBh, 8, 29, 37.1 tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ /
MBh, 12, 250, 26.1 tām adharmabhayatrastāṃ punar eva ca yācatīm /
MBh, 13, 59, 1.3 tābhyāṃ dānaṃ katarasmai viśiṣṭam ayācamānāya ca yācate ca //
MBh, 13, 59, 2.2 śreyo vai yācataḥ pārtha dattam āhur ayācate /
MBh, 13, 59, 2.2 śreyo vai yācataḥ pārtha dattam āhur ayācate /
MBh, 13, 59, 4.2 udvejayati yācan hi sadā bhūtāni dasyuvat //
MBh, 13, 59, 6.1 ānṛśaṃsyaṃ paro dharmo yācate yat pradīyate /
MBh, 13, 59, 6.2 ayācataḥ sīdamānān sarvopāyair nimantraya //
MBh, 13, 59, 9.2 dadad bahuvidhān dāyān upacchandān ayācatām //
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
Rāmāyaṇa
Rām, Ay, 4, 30.2 vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam //
Rām, Yu, 12, 14.1 baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam /
Rām, Yu, 12, 20.1 sakṛd eva prapannāya tavāsmīti ca yācate /
Rām, Yu, 109, 18.2 śirasā yācato yasya vacanaṃ na kṛtaṃ mayā //
Rām, Utt, 25, 42.1 satyavāg bhava rājendra mām avekṣasva yācatīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 39.1 yācantam udakaṃ cānnaṃ trastalohitalocanam /
Harivaṃśa
HV, 19, 3.2 kāminīṃ kāminas tasya yācataḥ krośato bhṛśam //
Matsyapurāṇa
MPur, 27, 10.1 yācatastvaṃ ca duhitā stuvataḥ pratigṛhṇataḥ /
MPur, 27, 33.2 stuvato duhitāsi tvaṃ yācataḥ pratigṛhṇataḥ //
MPur, 29, 24.2 stuvato duhitā cāhaṃ yācataḥ pratigṛhṇataḥ /
MPur, 30, 27.3 ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ //
MPur, 154, 170.2 uttānahastatā proktā yācatāmeva nityadā //
MPur, 154, 415.2 varastasyāpi cāhūya sutā deyā hyayācataḥ //
MPur, 154, 582.2 yācantyāgamanaṃ śīghraṃ nivāryātmani bhāvitām //
Tantrākhyāyikā
TAkhy, 2, 178.2 mriyamāṇasya cihnāni yāni tāny eva yācataḥ //
Viṣṇupurāṇa
ViPur, 5, 26, 2.2 na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 8.2 na yācato 'dāt samayena dāyaṃ tamojuṣāṇo yad ajātaśatroḥ //