Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 139.7 sāntvapūrvaṃ cākathayad yatrendravijayaṃ ca yaḥ /
MBh, 1, 53, 31.3 vyāsastvakathayan nityam ākhyānaṃ bhārataṃ mahat //
MBh, 1, 153, 7.1 sa tatrākathayad vipraḥ kathānte janamejaya /
MBh, 2, 11, 2.2 sabhām akathayanmahyaṃ brāhmīṃ tattvena pāṇḍava //
MBh, 3, 75, 22.2 bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa //
MBh, 3, 93, 16.2 śamaṭho 'kathayad rājann āmūrtarayasaṃ gayam //
MBh, 3, 202, 1.3 kathām akathayad bhūyo manasaḥ prītivardhanīm //
MBh, 5, 8, 24.1 tato 'syākathayad rājā duryodhanasamāgamam /
MBh, 5, 60, 4.2 jāmadagnyaśca rāmo naḥ kathām akathayat purā //
MBh, 8, 24, 141.1 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ /
MBh, 8, 69, 23.2 kathām etāṃ mahābāho divyām akathayat prabhuḥ //
MBh, 9, 53, 20.1 tato 'syākathayad rājannāradaḥ sarvadharmavit /
MBh, 12, 141, 8.1 tasmai śuśrūṣamāṇāya bhārgavo 'kathayat kathām /
MBh, 12, 326, 108.3 teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām //
MBh, 12, 327, 101.2 evaṃ me 'kathayad rājan purā dvaipāyano guruḥ //
MBh, 12, 336, 60.2 tasyāpyakathayat pūrvaṃ nāradaḥ sumahātapāḥ //
MBh, 12, 336, 80.1 vyāsaścākathayat prītyā dharmaputrāya dhīmate /
MBh, 13, 80, 11.2 putrāyākathayat sarvaṃ tattvena bharatarṣabha //
MBh, 13, 86, 33.1 evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā /
MBh, 14, 60, 12.2 bālabhāvena vijayam ātmano 'kathayat prabhuḥ //
MBh, 15, 26, 5.2 kathām imām akathayat sarvapratyakṣadarśivān //
Rāmāyaṇa
Rām, Su, 33, 60.1 aṅgado 'kathayat tasya janasthāne mahadvadham /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 63.1 athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ /
BKŚS, 5, 176.1 yadā tu naivākathayal lajjayā nṛpatis tadā /
BKŚS, 10, 29.2 saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām //
BKŚS, 10, 230.2 antaś cākathayat toṣaṃ vikasanmukhapaṅkajā //
BKŚS, 20, 114.2 yadā nākathayaj jñātā mantraśaktyā mayā tadā //
BKŚS, 22, 181.1 śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ /
BKŚS, 27, 75.2 sāsūyā sapramodeva mām uktvākathayat kathām //
Daśakumāracarita
DKCar, 1, 1, 42.1 tatra nihatasainikagrāme saṃgrāme mālavapatinārādhitapurārātinā prahitayā gadayā dayāhīnena tāḍito mūrchāmāgatyātra vane niśāntapavanena bodhito 'bhavam iti mahīpatirakathayat //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 2, 2, 204.1 atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 211.1 tadatraiva saṃsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyurmāmakathayat //
DKCar, 2, 7, 11.0 tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre //
DKCar, 2, 8, 245.0 so 'pyevamakathayat bhadra maivaṃ vādīḥ //
Harivaṃśa
HV, 25, 13.2 vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ //
Harṣacarita
Harṣacarita, 1, 205.1 akathayacca dadhīcasaṃdiṣṭaṃ śirasi nihitenāñjalinā namaskāram //
Harṣacarita, 1, 236.1 upajātavisrambhā cātmānamakathayadasya sarasvatī //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Tantrākhyāyikā
TAkhy, 1, 235.1 sā tv akathayat //
TAkhy, 1, 361.1 asāv akathayat //
TAkhy, 2, 12.1 asāv akathayat //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
Viṣṇupurāṇa
ViPur, 4, 13, 35.1 anāgacchati tasmin prasene kṛṣṇo maṇiratnam abhilaṣitavān sa ca prāptavān nūnam etad asya karmety akhila eva yadulokaḥ parasparaṃ karṇa ākarṇyākathayat //
Bhāratamañjarī
BhāMañj, 13, 240.2 yudhiṣṭhirāyākathayaddharmyaṃ rāmaparākramam //
Hitopadeśa
Hitop, 4, 61.7 sa cātmavṛttāntam akathayat /
Kathāsaritsāgara
KSS, 2, 4, 77.2 hāsyavaicitrasarasām imām akathayat kathām //
KSS, 2, 5, 53.2 vasantakastadā dhīmānimāmakathayatkathām //
KSS, 3, 4, 68.2 vicitrāṃ saṃnidhau devyorimāmakathayatkathām //
Skandapurāṇa
SkPur, 20, 26.2 svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 85.2 praviśyākathayaddevyai nārado 'yaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 15.1 nivedyākathayadrājñe mayā dṛṣṭaṃ tvavekṣaṇāt /