Occurrences

Baudhāyanadharmasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Amṛtabindūpaniṣat
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhramarāṣṭaka
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 27.1 klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ //
Mānavagṛhyasūtra
MānGS, 1, 18, 2.1 tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 4.1 mātrā liṅgapadaṃ tyaktvā śabdavyañjanavarjitā /
Buddhacarita
BCar, 1, 78.1 iti śrutārthaḥ sasuhṛt sadārastyaktvā viṣādaṃ mumude narendraḥ /
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
BCar, 4, 57.2 tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi //
BCar, 12, 6.2 yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva //
Mahābhārata
MBh, 1, 2, 215.2 tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ //
MBh, 1, 2, 232.5 śvarūpaṃ yatra tat tyaktvā dharmeṇāsau samanvitaḥ /
MBh, 1, 2, 232.11 āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam /
MBh, 1, 2, 232.21 devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ /
MBh, 1, 2, 233.25 jitvā nṛpān rathāṃstyaktvā bhīmasena bhavatprabhuḥ /
MBh, 1, 32, 2.2 teṣāṃ tu bhagavāñ śeṣastyaktvā kadrūṃ mahāyaśāḥ /
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 43, 36.3 kathaṃ tyaktvā mahātmā san gantum icchasyanāgasam //
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 80, 9.12 tasmād enām ahaṃ tyaktvā brahmaṇyādhāya mānasam /
MBh, 1, 88, 26.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhir vyāpya pṛthvīm /
MBh, 1, 119, 12.2 dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayustadā //
MBh, 1, 123, 73.2 grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ //
MBh, 1, 127, 2.1 tam ālokya dhanustyaktvā pitṛgauravayantritaḥ /
MBh, 1, 146, 36.8 tyaktvā tu puruṣo jīven na hātavyān imān sadā /
MBh, 1, 147, 14.1 athavā yāsyase tatra tyaktvā māṃ dvijasattama /
MBh, 1, 151, 13.25 bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam /
MBh, 3, 1, 18.1 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ /
MBh, 3, 13, 115.2 nihatāñjīvitaṃ tyaktvā śayānān vasudhātale //
MBh, 3, 19, 22.1 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam /
MBh, 3, 19, 26.2 taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham //
MBh, 3, 19, 29.1 tyaktvā raṇam imaṃ saute pṛṣṭhato 'bhyāhataḥ śaraiḥ /
MBh, 3, 30, 21.1 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate /
MBh, 3, 34, 55.1 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ /
MBh, 3, 34, 65.1 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ /
MBh, 3, 38, 41.2 bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca /
MBh, 3, 58, 6.2 niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam //
MBh, 3, 61, 12.3 kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane //
MBh, 3, 82, 10.3 gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ //
MBh, 3, 82, 64.1 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā /
MBh, 3, 178, 45.2 ityuktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ /
MBh, 3, 188, 62.1 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye /
MBh, 3, 212, 15.1 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ /
MBh, 3, 214, 35.2 utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ //
MBh, 3, 216, 11.2 devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ //
MBh, 3, 240, 11.2 yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ //
MBh, 3, 254, 21.2 tataḥ pārthāḥ pañca pañcendrakalpās tyaktvā trastān prāñjalīṃstān padātīn /
MBh, 3, 266, 20.2 tyaktvā roṣam adīnātmā sugrīvaṃ pratyapūjayat //
MBh, 3, 276, 13.3 tyaktvā duḥkham adīnātmā punar evedam abravīt //
MBh, 4, 36, 25.3 tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ //
MBh, 4, 55, 14.1 bhrātaraṃ ghātayitvā ca tyaktvā raṇaśiraśca kaḥ /
MBh, 5, 40, 12.2 tyaktvānityaṃ pratitiṣṭhasva nitye saṃtuṣya tvaṃ toṣaparo hi lābhaḥ //
MBh, 5, 40, 26.2 tuṣṭeṣveteṣvavyatho dagdhapāpas tyaktvā dehaṃ svargasukhāni bhuṅkte //
MBh, 5, 47, 23.2 tyaktvā prāṇān kekayān ādravantas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 77, 6.1 sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ /
MBh, 5, 88, 7.1 tyaktvā priyasukhe pārthā rudantīm apahāya mām /
MBh, 5, 116, 1.2 tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī /
MBh, 5, 120, 15.2 tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau //
MBh, 5, 132, 27.1 tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ /
MBh, 5, 147, 27.1 bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ /
MBh, 5, 162, 27.1 bhāgineyānnijāṃstyaktvā śalyaste rathasattamaḥ /
MBh, 5, 162, 33.2 yotsyate pāṇḍavāṃstāta prāṇāṃstyaktvā sudustyajān //
MBh, 5, 167, 6.2 yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā //
MBh, 5, 167, 12.2 tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa //
MBh, 5, 182, 3.2 vyadhamaṃ tumule yuddhe prāṇāṃstyaktvā sudustyajān //
MBh, 5, 192, 19.2 jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam //
MBh, 6, 3, 46.2 prāpsyanti puruṣavyāghrāḥ prāṇāṃstyaktvā mahāhave //
MBh, 6, 21, 11.1 tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ /
MBh, 6, BhaGī 1, 33.2 ta ime 'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca //
MBh, 6, BhaGī 2, 3.2 kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa //
MBh, 6, BhaGī 2, 48.1 yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya /
MBh, 6, BhaGī 2, 51.1 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ /
MBh, 6, BhaGī 4, 9.2 tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna //
MBh, 6, BhaGī 4, 20.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
MBh, 6, BhaGī 5, 10.1 brahmaṇyādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ /
MBh, 6, BhaGī 5, 11.2 yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye //
MBh, 6, BhaGī 5, 12.1 yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti naiṣṭhikīm /
MBh, 6, BhaGī 6, 24.1 saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ /
MBh, 6, BhaGī 18, 6.1 etānyapi tu karmāṇi saṅgaṃ tyaktvā phalāni ca /
MBh, 6, BhaGī 18, 9.2 saṅgaṃ tyaktvā phalaṃ caiva sa tyāgaḥ sāttviko mataḥ //
MBh, 6, BhaGī 18, 51.2 śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca //
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 51, 25.1 hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ /
MBh, 6, 54, 8.1 sātyakistu rathaṃ tyaktvā vartamāne mahābhaye /
MBh, 6, 69, 15.1 drauṇiṃ tyaktvā tato yuddhe kaunteyaḥ śatrutāpanaḥ /
MBh, 6, 78, 5.2 sarvātmanā kuruśreṣṭhastyaktvā jīvitam ātmanaḥ //
MBh, 6, 78, 22.2 dhanustyaktvā śarāṃścaiva pitur eva samīpataḥ //
MBh, 6, 79, 17.1 tyaktvānuvindo 'tha rathaṃ vindasya ratham āsthitaḥ /
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 80, 28.1 gautamo 'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam /
MBh, 6, 82, 12.1 hatāśvaṃ tu rathaṃ tyaktvā dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 84, 4.2 bhīṣmam evābhyayustūrṇaṃ tyaktvā mṛtyukṛtaṃ bhayam //
MBh, 6, 87, 18.1 amarṣavaśam āpannastyaktvā jīvitam ātmanaḥ /
MBh, 6, 90, 26.3 abhyadhāvan parīpsantaḥ prāṇāṃstyaktvā sudustyajān //
MBh, 6, 99, 37.2 praterur bahavo rājan bhayaṃ tyaktvā mahāhave //
MBh, 6, 104, 10.2 abhyadravanta saṃgrāme tyaktvā jīvitam ātmanaḥ //
MBh, 6, 104, 29.2 abhyadravata durdharṣastyaktvā jīvitam ātmanaḥ //
MBh, 6, 106, 24.1 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ /
MBh, 6, 110, 39.2 abhyadravata saṃhṛṣṭo bhayaṃ tyaktvā yatavratam //
MBh, 6, 110, 45.2 bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃstyaktvā mahāhave //
MBh, 6, 112, 103.2 te bhayaṃ sumahat tyaktvā pāṇḍavān pratiyudhyata //
MBh, 6, 113, 15.1 bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ /
MBh, 6, 116, 47.1 tyaktvā manyum upaśāmyasva pārthaiḥ paryāptam etad yat kṛtaṃ phalgunena /
MBh, 7, 2, 20.1 kartāsmyetat satpuruṣāryakarma tyaktvā prāṇān anuyāsyāmi bhīṣmam /
MBh, 7, 2, 22.1 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs tyaktvā prāṇān ghorarūpe raṇe 'smin /
MBh, 7, 8, 37.1 ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 9, 22.1 ke vā tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 23, 13.1 nṛśaṃsaṃ tu paraṃ tat syāt tyaktvā duryodhanaṃ yadi /
MBh, 7, 24, 48.2 sa tyaktvā saśaraṃ cāpaṃ rathād bhūmim athāpatat //
MBh, 7, 30, 11.2 tyaktvā prāṇānnyavartanta ghnanto droṇaṃ mahāhave //
MBh, 7, 31, 69.2 tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ //
MBh, 7, 47, 11.1 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā /
MBh, 7, 51, 33.1 saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam /
MBh, 7, 70, 33.2 tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ //
MBh, 7, 70, 43.2 prāṇāṃstyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi //
MBh, 7, 81, 26.2 tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge /
MBh, 7, 82, 25.1 hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanāstadā /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 91, 37.1 jalasaṃdhastu tat tyaktvā saśaraṃ vai śarāsanam /
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 97, 54.2 yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ //
MBh, 7, 98, 9.3 sa tvam adya raṇaṃ tyaktvā bhīto harṣayase parān //
MBh, 7, 100, 16.2 ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān //
MBh, 7, 102, 103.2 tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān //
MBh, 7, 105, 19.1 atra sarve mahārāja tyaktvā jīvitam ātmanaḥ /
MBh, 7, 112, 10.2 tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ //
MBh, 7, 125, 20.2 madartham udyataṃ śūraṃ prāṇāṃstyaktvā mahāratham //
MBh, 7, 130, 23.1 tataḥ śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ /
MBh, 7, 131, 14.3 apayāsyasi cet tyaktvā tato mukto bhaviṣyasi //
MBh, 7, 135, 2.3 śaktitastāta yudhyāmastyaktvā prāṇān abhītavat //
MBh, 7, 158, 14.2 amarṣājjīvitaṃ tyaktvā gāhamānaṃ varūthinīm //
MBh, 7, 171, 67.2 dhṛṣṭadyumnarathaṃ bhītāstyaktvā samprādravan diśaḥ //
MBh, 8, 12, 47.1 atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt /
MBh, 8, 12, 47.2 apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam //
MBh, 8, 16, 24.2 priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam //
MBh, 8, 23, 10.3 tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ //
MBh, 8, 26, 53.2 mitradroho marṣaṇīyo na me 'yaṃ tyaktvā prāṇān anuyāsyāmi droṇam //
MBh, 8, 32, 40.2 suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām //
MBh, 8, 36, 36.1 śūrās tu samare rājan bhayaṃ tyaktvā sudustyajam /
MBh, 8, 38, 30.2 gautamaṃ samare tyaktvā dudruvus te diśo daśa //
MBh, 8, 39, 10.3 tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan //
MBh, 8, 39, 38.1 tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave /
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 43, 61.2 balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama //
MBh, 8, 55, 13.2 abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam //
MBh, 8, 55, 24.2 tyaktvā prāṇān mahārāja senāṃ tava mamarda ha //
MBh, 8, 55, 61.3 saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ //
MBh, 8, 57, 22.1 tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam /
MBh, 8, 68, 31.1 dehāṃś ca bhogāṃś ca paricchadāṃś ca tyaktvā manojñāni sukhāni cāpi /
MBh, 9, 2, 21.2 madartham udyatāḥ sarve prāṇāṃstyaktvā raṇe prabho //
MBh, 9, 4, 33.1 tyaktvā tu vividhān bhogān prāptānāṃ paramāṃ gatim /
MBh, 9, 4, 40.2 tyaktvā prāṇān yathānyāyam indrasadmasu dhiṣṭhitāḥ //
MBh, 9, 5, 19.1 bhāgineyānnijāṃstyaktvā kṛtajño 'smān upāgataḥ /
MBh, 9, 8, 45.1 tyaktvā yuddhe priyān putrān bhrātṝn atha pitāmahān /
MBh, 9, 22, 63.1 tat punastumulaṃ yuddhaṃ prāṇāṃstyaktvābhyavartata /
MBh, 9, 23, 9.2 nātyaktvā jīvitaṃ saṃkhye śakyo jetuṃ yudhiṣṭhiraḥ //
MBh, 9, 24, 46.2 rājan balena dvyaṅgena tyaktvā jīvitam ātmanaḥ //
MBh, 9, 28, 1.3 tyaktvā jīvitam ākrande pāṇḍavān paryavārayan //
MBh, 9, 36, 22.1 te sarve hyaśanaṃ tyaktvā phalaṃ tasya vanaspateḥ /
MBh, 9, 40, 5.2 paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam //
MBh, 9, 42, 25.1 tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ /
MBh, 9, 47, 26.2 dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi //
MBh, 9, 47, 28.2 tyaktvā saptarṣayo jagmur himavantam arundhatīm //
MBh, 9, 49, 60.2 tyaktvā gārhasthyadharmaṃ sa mokṣadharmam arocayat //
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 55, 24.2 prāṇāñ śriyaṃ ca rājyaṃ ca tyaktvā śeṣyati bhūtale //
MBh, 10, 8, 95.1 tyaktvā dvārāṇi ca dvāḥsthāstathā gulmāṃśca gaulmikāḥ /
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 7, 20.2 tyaktvā mṛtyubhayaṃ rājan brahmalokaṃ sa gacchati //
MBh, 12, 3, 11.2 kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama //
MBh, 12, 11, 3.2 tyaktvā gṛhān pitṝṃścaiva tān indro 'nvakṛpāyata //
MBh, 12, 18, 32.1 trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃstyajanti ye /
MBh, 12, 19, 13.2 abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ //
MBh, 12, 22, 9.1 tyaktvā saṃtāpajaṃ śokaṃ daṃśito bhava karmaṇi /
MBh, 12, 25, 30.1 vidvāṃstyāgī śraddadhānaḥ kṛtajñas tyaktvā lokaṃ mānuṣaṃ karma kṛtvā /
MBh, 12, 29, 11.1 sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave /
MBh, 12, 33, 9.2 tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam //
MBh, 12, 64, 18.3 tyaktvā bhogān dharmakāmo hyaraṇyam icche gantuṃ satpathaṃ lokajuṣṭam //
MBh, 12, 70, 16.1 ardhaṃ tyaktvā yadā rājā nītyardham anuvartate /
MBh, 12, 79, 26.1 ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ /
MBh, 12, 91, 38.2 tyaktvā dharmaṃ yadā rājā pramādam anutiṣṭhati //
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 107, 16.1 sa tvaṃ dharmam avekṣasva tyaktvādharmam asāṃpratam /
MBh, 12, 111, 8.1 āhaveṣu ca ye śūrāstyaktvā maraṇajaṃ bhayam /
MBh, 12, 112, 86.2 gomāyuḥ prāyam āsīnastyaktvā dehaṃ divaṃ yayau //
MBh, 12, 113, 17.1 tvam apyetaṃ vidhiṃ tyaktvā yogena niyatendriyaḥ /
MBh, 12, 125, 18.2 tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva //
MBh, 12, 135, 15.2 tyaktvā rajjuṃ vimukto 'bhūcchīghraṃ saṃpratipattimān //
MBh, 12, 139, 25.1 ṛṣayo niyamāṃstyaktvā parityaktāgnidaivatāḥ /
MBh, 12, 142, 19.2 tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai /
MBh, 12, 149, 4.2 ekātmakam imaṃ loke tyaktvā gacchata māciram //
MBh, 12, 149, 22.2 imaṃ kulakaraṃ putraṃ kathaṃ tyaktvā gamiṣyatha //
MBh, 12, 149, 26.1 tyaktvā kathaṃ gacchethemaṃ padmalolāyatākṣakam /
MBh, 12, 149, 34.2 mārgeṇānyena gacchanti tyaktvā sukṛtaduṣkṛte //
MBh, 12, 149, 38.1 iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam /
MBh, 12, 149, 48.2 pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha //
MBh, 12, 149, 79.2 ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ /
MBh, 12, 149, 85.2 kulaśokākaraṃ mūḍhāḥ putraṃ tyaktvā kva yāsyatha //
MBh, 12, 149, 88.2 tyaktvā gamiṣyatha kvādya samutsṛjyālpabuddhivat //
MBh, 12, 153, 14.2 tyaktvā lobhaṃ sukhaṃ loke pretya cānucariṣyasi //
MBh, 12, 168, 43.1 ubhe satyānṛte tyaktvā śokānandau bhayābhaye /
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 22.1 nātyaktvā sukham āpnoti nātyaktvā vindate param /
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 171, 22.2 tyaktvā sarvasamārambhān pratibuddho 'smi jāgṛmi //
MBh, 12, 173, 6.1 ārtaḥ sa patitaḥ kruddhastyaktvātmānam athābravīt /
MBh, 12, 180, 21.2 tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati //
MBh, 12, 187, 45.1 tyaktvā yaḥ prākṛtaṃ karma nityam ātmaratir muniḥ /
MBh, 12, 192, 21.2 tyaktvātmanaḥ śarīraṃ ca tato lokān avāpsyasi //
MBh, 12, 192, 25.2 alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava /
MBh, 12, 203, 43.1 sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate /
MBh, 12, 217, 59.2 tvām apyevaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati //
MBh, 12, 221, 83.1 tāścāhaṃ cāsurāṃstyaktvā yuṣmadviṣayam āgatā /
MBh, 12, 236, 23.2 ātmanyagnīn samāropya tyaktvā sarvaparigrahān //
MBh, 12, 240, 17.1 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani /
MBh, 12, 258, 57.2 śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame //
MBh, 12, 263, 34.1 tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ /
MBh, 12, 263, 34.2 parṇaṃ tyaktvā jalāhārastadāsīd dvijasattamaḥ //
MBh, 12, 268, 11.1 ubhe satyānṛte tyaktvā śokānandau priyāpriye /
MBh, 12, 277, 42.2 ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate //
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 285, 39.2 tyaktvādharmaṃ dāruṇaṃ jīvaloke yānti svargaṃ nātra kāryo vicāraḥ //
MBh, 12, 290, 59.1 sāṃkhyā rājanmahāprājñāstyaktvā dehaṃ prajākṛtam /
MBh, 12, 295, 39.1 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam /
MBh, 12, 304, 26.1 etena kevalaṃ yāti tyaktvā deham asākṣikam /
MBh, 12, 313, 35.2 tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute //
MBh, 12, 316, 40.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 318, 44.2 ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja //
MBh, 12, 318, 53.1 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram /
MBh, 12, 321, 38.2 kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ //
MBh, 12, 339, 11.2 ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ //
MBh, 12, 348, 8.1 tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi /
MBh, 12, 349, 12.2 yastvam ātmahitaṃ tyaktvā mām evehānurudhyase //
MBh, 12, 352, 5.1 na hi māṃ kevalaṃ dṛṣṭvā tyaktvā praṇayavān iha /
MBh, 13, 12, 46.2 puruṣatvaṃ kathaṃ tyaktvā strītvaṃ rocayase vibho //
MBh, 13, 18, 17.2 samīkṣasva punar buddhyā harṣaṃ tyaktvā dvijottama /
MBh, 13, 27, 28.2 gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ //
MBh, 13, 30, 15.3 prāṇāṃstyaktvā mataṅgo 'pi prāpa tat sthānam uttamam //
MBh, 13, 38, 14.2 pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe //
MBh, 13, 115, 8.1 pūrvaṃ tu manasā tyaktvā tathā vācātha karmaṇā /
MBh, 13, 118, 25.2 smṛtvā tad anutapye 'haṃ tyaktvā priyam ivātmajam //
MBh, 13, 120, 1.3 tyaktvā sa kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ //
MBh, 13, 130, 47.2 dehaṃ vānaśane tyaktvā sa svargaṃ samupāśnute //
MBh, 13, 130, 48.2 tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute //
MBh, 13, 138, 2.1 tyaktvā mahītvaṃ bhūmistu spardhayāṅganṛpasya ha /
MBh, 13, 138, 5.1 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ /
MBh, 13, 139, 3.1 sāhaṃ tyaktvā gamiṣyāmi bhūmitvaṃ brahmaṇaḥ padam /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 154, 33.2 tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha //
MBh, 14, 10, 16.3 bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva kaṃ te kāmaṃ tapasā sādhayāmi //
MBh, 14, 19, 55.2 yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī //
MBh, 14, 61, 16.2 tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā //
MBh, 14, 67, 22.2 yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam //
MBh, 14, 69, 2.1 tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat /
MBh, 14, 86, 24.2 svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ //
MBh, 16, 2, 10.1 samudraṃ yāsyati śrīmāṃstyaktvā dehaṃ halāyudhaḥ /
MBh, 16, 9, 7.3 sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ //
MBh, 17, 3, 13.1 tyaktvā bhrātṝn dayitāṃ cāpi kṛṣṇāṃ prāpto lokaḥ karmaṇā svena vīra /
MBh, 18, 4, 19.2 tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ //
Manusmṛti
ManuS, 5, 69.2 araṇye kāṣṭhavat tyaktvā kṣapeyus tryaham eva tu //
ManuS, 6, 32.1 āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum /
ManuS, 6, 33.2 caturtham āyuṣo bhāgaṃ tyaktvā saṅgān parivrajet //
ManuS, 6, 81.1 anena vidhinā sarvāṃs tyaktvā saṅgān śanaiḥ śanaiḥ /
Rāmāyaṇa
Rām, Bā, 57, 10.1 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam /
Rām, Bā, 64, 1.1 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ /
Rām, Ay, 16, 25.2 abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa //
Rām, Ay, 18, 2.2 tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ //
Rām, Ay, 18, 23.1 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām /
Rām, Ay, 39, 3.1 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ /
Rām, Ay, 52, 22.1 sarvalokapriyaṃ tyaktvā sarvalokahite ratam /
Rām, Ay, 57, 7.2 rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ //
Rām, Ay, 60, 3.2 tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi //
Rām, Ay, 66, 2.2 utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam //
Rām, Ay, 71, 7.2 tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa //
Rām, Ay, 82, 16.2 sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam //
Rām, Ay, 108, 24.2 sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha //
Rām, Ay, 109, 22.1 tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini /
Rām, Ār, 6, 9.2 devalokam ito vīra dehaṃ tyaktvā mahītale //
Rām, Ār, 8, 18.2 cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam //
Rām, Ār, 10, 90.2 tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ //
Rām, Ār, 15, 26.1 tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn /
Rām, Ār, 38, 5.1 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā /
Rām, Ār, 42, 15.2 mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ /
Rām, Ār, 57, 6.1 na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ /
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ār, 64, 17.2 tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasam //
Rām, Ki, 18, 18.2 bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam //
Rām, Ki, 22, 17.2 harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ //
Rām, Ki, 30, 15.2 dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam //
Rām, Ki, 31, 18.2 ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ //
Rām, Ki, 47, 6.1 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ /
Rām, Ki, 48, 7.2 khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām //
Rām, Ki, 52, 24.1 tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca /
Rām, Ki, 55, 10.2 priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam //
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 22, 19.2 mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya //
Rām, Su, 24, 38.2 devalokam ito yātastyaktvā dehaṃ mahītale //
Rām, Su, 36, 44.3 ānukūlyena dharmātmā tyaktvā sukham anuttamam //
Rām, Su, 54, 24.2 pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ //
Rām, Yu, 6, 10.1 guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam /
Rām, Yu, 11, 14.2 tyaktvā putrāṃśca dārāṃśca rāghavaṃ śaraṇaṃ gataḥ //
Rām, Yu, 23, 22.2 asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām //
Rām, Yu, 23, 36.2 aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau //
Rām, Yu, 31, 50.2 laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ //
Rām, Yu, 34, 28.1 indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ /
Rām, Yu, 40, 22.2 tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe //
Rām, Yu, 54, 19.2 anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata //
Rām, Yu, 69, 20.1 tyaktvā prāṇān viceṣṭanto rāmapriyacikīrṣavaḥ /
Rām, Yu, 77, 18.2 parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ //
Rām, Yu, 78, 40.2 tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān //
Rām, Yu, 103, 9.1 nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ /
Rām, Yu, 110, 5.2 hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣvanivartibhiḥ //
Rām, Utt, 6, 42.1 tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ /
Rām, Utt, 8, 21.2 tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ //
Rām, Utt, 11, 1.2 udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt //
Rām, Utt, 11, 5.1 yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam /
Rām, Utt, 23, 31.2 tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat //
Rām, Utt, 23, 35.1 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ /
Rām, Utt, 29, 26.1 tataḥ śakro rathaṃ tyaktvā visṛjya ca sa mātalim /
Saundarānanda
SaundĀ, 2, 9.2 duṣkṛtaṃ bahvapi tyaktvā sasmāra kṛtamaṇvapi //
SaundĀ, 2, 40.2 dravyaṃ mahadapi tyaktvā na caivākīrti kiṃcana //
SaundĀ, 7, 13.2 tyaktvā priyāmaśrumukhīṃ tapo ye ceruścariṣyanti caranti caiva //
SaundĀ, 7, 52.1 tasmād bhikṣārthaṃ mama gururito yāvadeva prayātastyaktvā kāṣāyaṃ gṛham ahamitas tāvad eva prayāsye /
SaundĀ, 15, 19.1 tasmādakuśalaṃ tyaktvā kuśalaṃ dhyātumarhasi /
SaundĀ, 15, 27.1 tyaktvā ratnaṃ yathā loṣṭaṃ ratnadvīpācca saṃharet /
SaundĀ, 15, 27.2 tyaktvā naiḥśreyasaṃ dharmaṃ cintayedaśubhaṃ tathā //
SaundĀ, 15, 34.2 pratiyānti punastyaktvā tadvajjñātisamāgamaḥ //
SaundĀ, 16, 96.2 gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 3, 18.2 māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ //
AgniPur, 6, 11.2 kaikeyīmabravīt kruddhā hāraṃ tyaktvātha mantharā //
AgniPur, 6, 33.2 sumantraṃ sarathaṃ tyaktvā prātar nāvātha jāhnavīṃ //
AgniPur, 6, 50.1 tyaktvāyodhyāṃ pāduke te pūjya rājyamapālayat //
AgniPur, 7, 21.1 śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai /
AgniPur, 12, 29.1 rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau /
AgniPur, 15, 4.2 devadeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ //
Amaruśataka
AmaruŚ, 1, 12.1 kathamapi sakhi krīḍākopād vrajeti mayodite kaṭhinahṛdayastyaktvā śayyāṃ balād gata eva saḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 23.2 tyaktvā yathāyathaṃ vaidyo yuñjyād vyādhiviparyayam //
AHS, Kalpasiddhisthāna, 2, 38.1 tvacaṃ tilvakamūlasya tyaktvābhyantaravalkalam /
AHS, Utt., 28, 28.2 tyaktvopacaryaḥ kṣatajaḥ śalyaṃ śalyavatastataḥ //
Bodhicaryāvatāra
BoCA, 2, 62.1 jīvalokamimaṃ tyaktvā bandhūn paricitāṃstathā /
BoCA, 8, 133.1 tyaktvānyo'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam /
BoCA, 9, 134.1 sthaulyaṃ tyaktvā bhavetsūkṣmamanitye sthaulyasūkṣmate /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 4.2 mahākālaprabhṛtayas tyaktvā śivapuraṃ gaṇāḥ //
BKŚS, 10, 217.2 tanum ekākinī tyaktvā sukham āsitum icchasi //
BKŚS, 11, 89.2 nityotkṣapitam akṣībaṃ tyaktvā sthāsyāmy avedanaḥ //
BKŚS, 14, 16.1 tato bhadrāsanaṃ tyaktvā vasudhāsthaṇḍile sthitaḥ /
BKŚS, 15, 56.1 tapantakaḥ punaḥ śayyāṃ tyaktvā supto mahītale /
BKŚS, 15, 132.2 kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau //
BKŚS, 17, 129.1 aham apy āsanaṃ tyaktvā tiryak paśyati dattake /
BKŚS, 18, 212.2 vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ //
BKŚS, 18, 213.1 mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yad upacīyate /
BKŚS, 18, 448.2 śilābhūtāṃ tanuṃ tyaktvā gatiṃ māheśvarīm agāt //
BKŚS, 18, 449.1 avatīrya tu vaṃśebhyas tyaktvā dūreṇa tāṃ nadīm /
BKŚS, 19, 80.1 citrabhittim atha tyaktvā sāpi padmeva padminīm /
BKŚS, 19, 112.1 tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ /
BKŚS, 21, 35.2 vipralabdhāḥ sukhaṃ tyaktvā mokṣamārge kila sthitāḥ //
BKŚS, 22, 58.1 tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām /
BKŚS, 22, 188.1 sā taṃ kurubhakaṃ tyaktvā mārgayantī ca taṃ dvijam /
BKŚS, 22, 229.1 tam uvāca pitā putraṃ tyaktvā vedān anarthakān /
BKŚS, 26, 35.1 tasmāt satyam idaṃ tyaktvā mṛṣāvādaśatādhikam /
Divyāvadāna
Divyāv, 1, 476.0 sā cet kṣayadharmiṇī bhavati tāṃ tyaktvā punar navā grahītavyā //
Divyāv, 18, 87.1 yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti //
Divyāv, 18, 548.1 iti saṃcintya tatraiva vṛddhāgṛhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyāḥ kṣaye satamo'ndhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagṛhaṃ gatā //
Divyāv, 18, 550.1 ātmīyāmevopariprāvaraṇapotrīm alabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṣya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvṛtya svagṛhaṃ gataḥ //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Harivaṃśa
HV, 15, 60.2 papātābhimukhaḥ śūras tyaktvā prāṇān ariṃdama //
HV, 16, 21.2 tadā dhanūṃṣi te tyaktvā vane prāṇān avāsṛjan //
HV, 16, 28.2 tyaktvā sahacarīdharmaṃ munayo dharmacāriṇaḥ //
HV, 18, 9.2 tyaktvā kāmāṃs tapas tepe sarasas tasya pārśvataḥ //
HV, 18, 27.2 adharma eṣa yuṣmākaṃ yan māṃ tyaktvā gamiṣyatha //
Kāmasūtra
KāSū, 2, 9, 32.1 tasmād guṇavatastyaktvā caturāṃstyāgino narān /
Kātyāyanasmṛti
KātySmṛ, 1, 18.1 evaṃ pravartate yas tu lobhaṃ tyaktvā narādhipaḥ /
KātySmṛ, 1, 742.1 tyaktvā duṣṭāṃs tu sāmantān anyān maulādibhiḥ saha /
KātySmṛ, 1, 880.3 svāmyarthe jīvitaṃ tyaktvā tad dhvajāhṛtam ucyate //
KātySmṛ, 1, 892.1 kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 102.1 tyaktvā putrādiṣu snehaṃ nirdvandvo niṣparigrahaḥ /
KūPur, 1, 2, 58.1 tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet /
KūPur, 1, 2, 77.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
KūPur, 1, 3, 5.2 na gārhasthyaṃ gṛhī tyaktvā saṃnyased buddhimān dvijaḥ //
KūPur, 1, 3, 21.1 tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
KūPur, 1, 10, 30.2 prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ //
KūPur, 1, 11, 307.2 adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ //
KūPur, 1, 13, 62.1 tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ /
KūPur, 1, 14, 32.1 tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ /
KūPur, 1, 14, 76.2 tyaktvā lokaiṣaṇāmetāṃ madbhakto bhava yatnataḥ //
KūPur, 1, 14, 91.1 tasmāt tyaktvā harernindāṃ viṣṇāvapi samāhitaḥ /
KūPur, 1, 14, 94.1 tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ /
KūPur, 1, 15, 78.1 tyaktvā varāhasaṃsthānaṃ saṃsthāpya ca suradvijān /
KūPur, 1, 15, 79.2 apālayat svakaṃ rājyaṃ bhāvaṃ tyaktvā tadāsuram //
KūPur, 1, 27, 4.2 papāta daṇḍavad bhūmau tyaktvā śokaṃ tadārjunaḥ //
KūPur, 1, 28, 41.1 tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram /
KūPur, 2, 11, 54.1 kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
KūPur, 2, 11, 82.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
KūPur, 2, 11, 91.1 tasmādanīśvarānanyāṃstyaktvā devānaśeṣataḥ /
KūPur, 2, 11, 92.1 tyaktvā putrādiṣu snehaṃ niḥśoko niṣparigrahaḥ /
KūPur, 2, 11, 93.1 ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
KūPur, 2, 11, 120.2 jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ //
KūPur, 2, 31, 87.1 sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam /
KūPur, 2, 33, 143.2 svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt //
KūPur, 2, 33, 152.2 sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram //
KūPur, 2, 34, 37.2 prāṇāṃstatra narastyaktvā hṛṣīkeśaṃ prapaśyati //
KūPur, 2, 36, 53.2 prāṇāniha narastyaktvā na bhūyo janma vindati //
KūPur, 2, 37, 14.1 visrastavastrābharaṇās tyaktvā lajjāṃ pativratāḥ /
KūPur, 2, 37, 26.2 ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara //
Liṅgapurāṇa
LiPur, 1, 4, 40.1 kalpāvasānikāṃstyaktvā pralaye samupasthite /
LiPur, 1, 8, 111.2 recakaṃ pūrakaṃ tyaktvā kumbhakaṃ ca dvijottamāḥ //
LiPur, 1, 23, 47.2 rajastamobhyāṃ nirmuktāstyaktvā mānuṣyakaṃ vapuḥ //
LiPur, 1, 29, 45.2 tyaktvā cātithipūjāṃ tāmātmano bhuvi śodhanam //
LiPur, 1, 36, 66.1 tyaktvā māyāmimāṃ tasmādyoddhumarhasi yatnataḥ /
LiPur, 1, 40, 65.2 vyākulāś ca paribhrāntāstyaktvā dārān gṛhāṇi ca //
LiPur, 1, 43, 2.2 tadā vai daivikaṃ rūpaṃ tyaktvā mānuṣyam āsthitaḥ //
LiPur, 1, 54, 23.1 ūrdhvataś ca karaṃ tyaktvā sabhāṃ brāhmīmanuttamām /
LiPur, 1, 64, 41.2 patiṃ prāṇasamaṃ tyaktvā sthitā yatra kṣaṇaṃ yataḥ //
LiPur, 1, 64, 48.2 śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau //
LiPur, 1, 64, 60.2 tyaktvā hyapālayadbālaṃ bālā bālamṛgekṣaṇā //
LiPur, 1, 64, 63.1 mātarmātaḥ kathaṃ tyaktvā maṅgalābharaṇāni vai /
LiPur, 1, 69, 86.1 tyaktvā ca mānuṣaṃ rūpaṃ jarakāstracchalena tu /
LiPur, 1, 70, 174.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 195.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 71, 34.1 mahādevetaraṃ tyaktvā devaṃ tasyārcane sthitaiḥ /
LiPur, 1, 71, 89.2 tathāpi bhartṝn svāṃs tyaktvā babhūvuḥ svairavṛttayaḥ //
LiPur, 1, 73, 4.1 tyaktvā devaṃ mahādevaṃ māyayā ca hareḥ prabhoḥ /
LiPur, 1, 74, 26.2 mṛnmayaṃ kṣaṇikaṃ tyaktvā sthāpayetsakalaṃ vapuḥ //
LiPur, 1, 77, 22.1 viṣayān viṣavat tyaktvā śivasāyujyamāpnuyāt /
LiPur, 1, 77, 63.2 māsena yatkṛtaṃ pāpaṃ tyaktvā yāti śivaṃ padam //
LiPur, 1, 91, 36.2 tyaktvā khedaṃ viṣādaṃ ca upekṣed buddhimān naraḥ //
LiPur, 1, 91, 68.2 yonisaṃkramaṇaṃ tyaktvā yāti vai śāśvataṃ padam //
LiPur, 1, 92, 78.2 prāṇān iha narastyaktvā na punarjāyate kvacit //
LiPur, 1, 94, 26.2 atha deve gate tyaktvā varāhe kṣīrasāgaram //
LiPur, 2, 6, 83.1 bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho /
LiPur, 2, 8, 23.2 tathā cacāra durbuddhistyaktvā dharmagatiṃ parām //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 11, 36.2 svapatiṃ yuvatis tyaktvā yathā jāreṣu rājate //
LiPur, 2, 22, 70.1 tatpramāṇena kuṇḍasya tyaktvā kurvīta mekhalām /
LiPur, 2, 28, 44.1 prādeśaṃ vā caturmātraṃ bhūmes tyaktvāvalambayet /
LiPur, 2, 51, 15.1 tyaktvā vajraṃ tametena jahītyarim ariṃdamaḥ /
Matsyapurāṇa
MPur, 11, 58.2 tyaktvāgnihotraśuśrūṣāṃ kva gatā mandirānmama //
MPur, 23, 24.1 lakṣmīrnārāyaṇaṃ tyaktvā sinīvālī ca kardamam /
MPur, 23, 25.1 prabhā prabhākaraṃ tyaktvā haviṣmantaṃ kuhūḥ svayam /
MPur, 23, 26.1 dhṛtis tyaktvā pītaṃ nandiṃ somamevābhajaṃstadā /
MPur, 42, 28.3 tyaktvā mahīṃ paramodārakarmā svargaṃ gataḥ karmabhirvyāpya pṛthvīm //
MPur, 47, 34.2 tyaktvā divyāṃ tanuṃ viṣṇurmānuṣeṣviha jāyate /
MPur, 47, 62.2 kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ //
MPur, 50, 79.1 tyaktvā vivakṣurnagaraṃ kauśāmbyāṃ tu nivatsyati /
MPur, 68, 37.1 karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā /
MPur, 101, 62.1 mahāphalāni yastyaktvā caturmāsaṃ dvijātaye /
MPur, 115, 5.2 urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam //
MPur, 144, 68.1 vyākulāstāḥ parāvṛttāstyaktvā devaṃ gṛhāṇi tu /
MPur, 147, 7.2 kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam //
MPur, 150, 132.2 tyaktvā rathapathaṃ bhītau mahiṣasyātiraṃhasā //
MPur, 150, 140.1 raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ /
MPur, 150, 199.1 tyaktvā rathau tu tau vegādāplutau tarasāśvinau /
MPur, 153, 159.2 jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam //
MPur, 154, 319.1 tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
MPur, 155, 25.2 kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 197.1 satyaṃ brūhy anṛtaṃ tyaktvā satyena svargam eṣyasi /
Suśrutasaṃhitā
Su, Cik., 19, 24.1 śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.15 utpanne jñāne vidvāñcharīraṃ tyaktvā mokṣaṃ gacchati /
SKBh zu SāṃKār, 56.2, 1.9 yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karotyevaṃ pradhānam /
Tantrākhyāyikā
TAkhy, 1, 401.1 tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 4.0 tau tyaktvānyo duṣṭo vā kṣatriyādir vā prāṇimātraṃ vā hīna ucyate //
Viṣṇupurāṇa
ViPur, 4, 10, 29.1 tasmād etām ahaṃ tyaktvā brahmaṇy ādhāya mānasam /
ViPur, 5, 7, 6.2 yo mayā nirjitastyaktvā duṣṭo naṣṭaḥ payonidhim //
ViPur, 5, 34, 6.2 tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma cātmanaḥ //
ViPur, 5, 37, 4.1 utsṛjya dvārakāṃ kṛṣṇastyaktvā mānuṣyamātmabhūḥ /
ViPur, 5, 38, 46.2 na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ //
Viṣṇusmṛti
ViSmṛ, 20, 36.2 tasmācchrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā nirarthakam //
ViSmṛ, 20, 50.1 gṛhṇātīha yathā vastraṃ tyaktvā pūrvadhṛtaṃ naraḥ /
ViSmṛ, 97, 12.1 tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 195.2 śmaśru cāsyagataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ //
YāSmṛ, 3, 281.1 bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ /
YāSmṛ, 3, 289.2 vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam //
Śatakatraya
ŚTr, 1, 30.2 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 7.2 tyaktvā tadbhāvanaṃ tasmād evam evāham āsthitaḥ //
Aṣṭāvakragīta, 13, 2.2 manaḥ kutrāpi tat tyaktvā puruṣārthe sthitaḥ sukham //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 17.1 tyaktvā svadharmaṃ caraṇāmbujaṃ harer bhajann apakvo 'tha patet tato yadi /
BhāgPur, 2, 9, 3.2 rameta gatasammohastyaktvodāste tadobhayam //
BhāgPur, 2, 10, 48.3 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān //
BhāgPur, 3, 1, 1.3 kṣattrā vanaṃ praviṣṭena tyaktvā svagṛham ṛddhimat //
BhāgPur, 11, 2, 18.1 sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim /
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
BhāgPur, 11, 8, 39.2 tyaktvā durāśāḥ śaraṇaṃ vrajāmi tam adhīśvaram //
BhāgPur, 11, 14, 29.1 strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
BhāgPur, 11, 14, 44.2 tac ca tyaktvā madāroho na kiṃcid api cintayet //
BhāgPur, 11, 18, 27.2 sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret //
BhāgPur, 11, 18, 28.2 saliṅgān āśramāṃs tyaktvā cared avidhigocaraḥ //
Bhāratamañjarī
BhāMañj, 1, 125.2 kaṇṭhe baḍiśavallagnaṃ tyaktvā tanmadhyagaṃ dvijam /
BhāMañj, 1, 134.2 śākhāṃ tyaktvā yayuḥ sarve vālakhilyāstapojuṣaḥ //
BhāMañj, 1, 135.1 vākyātpiturhimagirau tyaktvā tāṃ bhakṣitāmiṣaḥ /
BhāMañj, 1, 529.1 tyaktvā rājyaṃ vane tasthau brahmacārī vadhūsakhaḥ /
BhāMañj, 1, 855.2 lokakaṇṭakatā tyaktvā śocantaḥ svāminaṃ yayuḥ //
BhāMañj, 1, 856.1 bhīmasene prayāte 'tha tyaktvā pathi niśācaram /
BhāMañj, 5, 269.2 tyaktvā virāṭanirdiṣṭāṃ bhajennamrānanaḥ śriyam //
BhāMañj, 5, 484.1 tadehi kauravāṃstyaktvā sodarānpāṇḍunandanān /
BhāMañj, 6, 44.1 ayaśasyamatastyaktvā saṃkocaṃ vipulāśayaḥ /
BhāMañj, 7, 285.1 ajayyaṃ samare droṇaṃ tyaktvā dhīmati phalguṇe /
BhāMañj, 7, 518.1 tyaktvā vāmakarākṛṣṭāṃ sātyakermūrdhajāvalīm /
BhāMañj, 7, 663.2 alāyudhaṃ samabhyāyāttyaktvā karṇaṃ ghaṭotkacaḥ //
BhāMañj, 7, 734.1 tacchrutvā sahasā droṇastyaktvā cāpaṃ saha krudhā /
BhāMañj, 13, 326.2 tyaktvā parākrameṇaiva sa jagrāha balotkaṭaḥ //
BhāMañj, 13, 418.2 svācchandyamamṛtaṃ tyaktvā kaḥ sevāṃ vikaṭāṃ śrayet //
BhāMañj, 13, 419.1 saṃtoṣadraviṇaṃ tyaktvā nirāyāsamanaśvaram /
BhāMañj, 13, 433.2 vane kalevaraṃ tyaktvā tridivaṃ prayayau kṛtī //
BhāMañj, 13, 568.2 aviśvāsabhayātprāyāttyaktvā praṇayagauravam //
BhāMañj, 13, 569.1 āpatkāle ghṛṇāṃ tyaktvā kṛtasneheṣu gauravaiḥ /
BhāMañj, 13, 591.2 tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ //
BhāMañj, 13, 624.1 sa tyaktvā kūṭayantrāṇi samutpāṭya ca pañjaram /
BhāMañj, 13, 626.2 dāvānale tanuṃ tyaktvā lubdhako 'pi divaṃ yayau //
BhāMañj, 13, 635.1 śrutvaitadbālakaṃ tyaktvā śanaistāngantumudyatām /
BhāMañj, 13, 636.1 aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam /
BhāMañj, 13, 652.2 gacchanti kāṣṭhavattyaktvā putrakaṃ yatra mānuṣāḥ //
BhāMañj, 13, 781.2 prātaḥ prabuddho vijane malaṃ tyaktvā śuciḥ sadā //
BhāMañj, 13, 798.2 tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam //
BhāMañj, 13, 891.2 tyaktvainaṃ vismṛtācāram ucchiṣṭaspṛṣṭasarpiṣam //
BhāMañj, 13, 910.1 tyaktvā daityānahaṃ śakra naṣṭācārānviśṛṅkhalān /
BhāMañj, 13, 919.2 tyaktvāntikamavāptā tvāṃ satyaśīle mama sthitiḥ //
BhāMañj, 13, 999.1 tāṃ tyaktvā gatasaṃsargo nirduḥkhapadamāśritaḥ /
BhāMañj, 13, 1111.1 aparyāptamanaḥsvecchāstyaktvā dārāndhanaṃ sutān /
BhāMañj, 13, 1117.1 śrutvetyavāptanirvedaḥ śukastyaktvā svamāśrayam /
BhāMañj, 13, 1178.2 tyaktvā rajaḥ saptavidhaṃ sattvaṃ cotsṛjya kevalam //
BhāMañj, 13, 1286.2 kiṃ tvayāyaṃ śritaḥ śākhī tyaktvainaḥ cara nirvṛtaḥ //
BhāMañj, 13, 1334.2 tyaktvā strītvaprajāteṣu putreṣu snihyati bhavān //
BhāMañj, 13, 1458.1 suveśaṃ subhagaṃ kāntaṃ tyaktvā paricitaṃ ciram /
BhāMañj, 13, 1546.2 nṛgo jagāma tridivaṃ tyaktvā tāṃ kṛkalāsatām //
BhāMañj, 13, 1593.1 tānyapi jvalitānyeva bhītāstyaktvā munīśvarāḥ /
BhāMañj, 13, 1662.1 tyaktvā kalevaraṃ janturnirmokamiva pannagaḥ /
BhāMañj, 14, 34.2 yathā saṃvartakaṃ tyaktvā bhavedyājyo bṛhaspateḥ //
BhāMañj, 14, 168.2 citrāṅgadā ca sahasā śokaṃ tyaktvā hriyaṃ yayau //
BhāMañj, 15, 48.1 dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ /
BhāMañj, 17, 13.2 kasmādeṣā tapoyogaṃ tyaktvā pañcatvamāgatā //
BhāMañj, 17, 27.1 ityukte dharmarājena dharmastyaktvā śvavigraham /
Devīkālottarāgama
DevīĀgama, 1, 25.2 yogaṃ sālambanaṃ tyaktvā niṣprapañcaṃ vicintayet //
Garuḍapurāṇa
GarPur, 1, 49, 10.1 ṛṇāni trīṇyapākṛtya tyaktvā bhāryādhanādikam /
GarPur, 1, 88, 9.2 mṛtasya narakaṃ tyaktvā kleśa evānyajanmani //
GarPur, 1, 105, 44.2 vedaplāvī yavāśyabdaṃ tyaktvā ca śaraṇāgatān //
GarPur, 1, 143, 11.1 rājyaṃ ca tṛṇavattyaktvā śṛṅgaverapuraṃ gataḥ /
GarPur, 1, 143, 11.2 rathaṃ tyaktvā prayāgaṃ ca citrakūṭagiriṃ gataḥ //
Hitopadeśa
Hitop, 2, 41.3 siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ sarvaḥ kṛcchragato 'pi vāñchati janaḥ sattvānurūpaṃ phalam //
Hitop, 3, 146.3 prakṛtiḥ svāminaṃ tyaktvā samṛddhāpi na jīvati /
Hitop, 4, 66.9 tatas tṛtīyadhūrtavacanaṃ śrutvā svamatibhramaṃ niścitya chāgaṃ tyaktvā brāhmaṇaḥ snātvā gṛhaṃ yayau /
Kathāsaritsāgara
KSS, 1, 5, 105.1 tato viraktahṛdayastyaktvā sarvaṃ nibandhanam /
KSS, 1, 6, 2.2 tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm //
KSS, 1, 6, 78.1 atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
KSS, 1, 6, 96.1 sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
KSS, 1, 7, 96.1 indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ /
KSS, 1, 7, 105.1 tatrārādhya punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
KSS, 1, 8, 34.1 ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
KSS, 2, 1, 56.1 tyaktvā tasmin gate cātha rājñī śokabhayākulā /
KSS, 3, 1, 35.1 kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
KSS, 3, 1, 37.2 tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte //
KSS, 3, 2, 21.2 asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ //
KSS, 3, 6, 149.1 upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
KSS, 4, 1, 24.1 sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ /
KSS, 4, 2, 42.1 rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā /
KSS, 4, 3, 38.1 tataḥ krameṇa tanmanyukhinnastyaktvaiva tadgṛham /
KSS, 5, 3, 61.1 tatastāsu tanūstyaktvā martyalokaṃ gatāsu saḥ /
KSS, 5, 3, 109.1 ityuktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
KSS, 5, 3, 226.1 taṃ ca kṛṣṭaṃ purastyaktvā devadattaṃ tam abhyadhāt /
KSS, 6, 1, 170.1 tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ /
KSS, 6, 1, 179.1 īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
KSS, 6, 2, 14.1 bālā eva ca tāstyaktvā vairāgyeṇa pitur gṛham /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 39.2 te prayānti bhavaṃ tyaktvā viṣṇulokam anāmayam //
KAM, 1, 108.2 tyaktvā 'mṛtaṃ sa mūḍhātmā bhuṅkte hālāhalaṃ viṣam //
KAM, 1, 109.1 tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ /
KAM, 1, 111.1 gāṃ ca tyaktvā vimūḍhātmā gardabhīṃ vandate yathā /
KAM, 1, 113.1 yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ /
Mukundamālā
MukMā, 1, 31.2 nāmāni nārāyaṇagocarāṇi tyaktvānyavācaḥ kuhakāḥ paṭhanti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
Rasahṛdayatantra
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 19, 50.1 yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ /
Rasaratnasamuccaya
RRS, 3, 7.2 tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //
Rasaratnākara
RRĀ, R.kh., 10, 82.2 raudre malādikaṃ tyaktvā prakṣālya grāhayediti //
RRĀ, R.kh., 10, 85.2 tyaktvā malādikāṃ tāṃ ca prakṣālya grāhayediti //
RRĀ, V.kh., 3, 98.2 dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //
Rasādhyāya
RAdhy, 1, 71.1 tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam /
RAdhy, 1, 359.1 prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /
RAdhy, 1, 359.1 prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 33.2, 2.0 yathā kālikāṃ tyaktvā nirmalībhavati pāradaḥ iti mardanasaṃskāro dvitīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
Rasārṇava
RArṇ, 7, 61.2 tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //
RArṇ, 13, 13.2 mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ //
Skandapurāṇa
SkPur, 10, 35.2 aśuciṃ spraṣṭukāmāśca tyaktvāpaḥ saṃspṛśanti ca //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
Tantrāloka
TĀ, 1, 86.2 ūrdhvaṃ tyaktvādho viśetsa rāmastho madhyadeśagaḥ //
TĀ, 5, 75.1 arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani /
TĀ, 5, 91.1 khaṃ khaṃ tyaktvā khamāruhya khasthaṃ khaṃ coccarediti /
TĀ, 8, 207.1 dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām /
TĀ, 16, 304.1 tyaktvā lokottaraṃ bhogamīpsustasya śubheṣvapi /
Ānandakanda
ĀK, 1, 7, 147.1 tīre tyaktvā ca tadvastraṃ snātvā kailāsamāyayau /
ĀK, 1, 15, 136.2 phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam //
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 23, 594.2 mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ //
Āryāsaptaśatī
Āsapt, 2, 519.1 vinihitakapardakoṭiṃ cāpaladoṣeṇa śaṅkaraṃ tyaktvā /
Āsapt, 2, 564.1 ṣaṭcaraṇakīṭajuṣṭaṃ parāgaghuṇapūrṇam āyudhaṃ tyaktvā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 7.0 prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram //
ŚSūtraV zu ŚSūtra, 3, 6.1, 11.0 tyaktvā tāṃ paramaṃ dhāma praviśet tatsvacetasā //
ŚSūtraV zu ŚSūtra, 3, 21.1, 1.0 prāṇāyāmādikaṃ tyaktvā sthūlopāyaṃ vikalpakam //
Śukasaptati
Śusa, 12, 3.5 sā āha ayaṃ śatrubhirabhibhūto 'dhovastram api tyaktvā vavvūlamadhirūḍhaḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 35.2 tyaktvā navān prapadyeran sarpāstvacamiva drutam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.1 gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ /
Gheraṇḍasaṃhitā
GherS, 1, 21.2 udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet /
GherS, 1, 54.1 nimeṣonmeṣakaṃ tyaktvā sūkṣmalakṣyaṃ nirīkṣayet /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 62.2 prāptapūrvasmṛtiś cāpi tyaktvā taṃ viprapuṃgavam //
GokPurS, 7, 6.2 tyaktvā śarīraṃ sā devī vāyubhūtā cacāra ha //
GokPurS, 9, 28.2 araṇyo nāma rājā tu rājyaṃ tyaktvā viraktimān /
GokPurS, 10, 69.1 gautamo 'pi muniśreṣṭhas tyaktvāhalyāṃ tato vane /
GokPurS, 12, 42.2 daivavān abhavat sadyas tyaktvā svābhāvikīṃ matim //
GokPurS, 12, 52.2 vyādhas tyaktvā tu tat sarvaṃ gokarṇaṃ pratijagmivān //
Haribhaktivilāsa
HBhVil, 1, 113.3 tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam //
HBhVil, 3, 21.1 ācamya vasanaṃ rātres tyaktvānyat paridhāya ca /
HBhVil, 3, 75.3 te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam //
HBhVil, 4, 91.2 tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu //
Kokilasaṃdeśa
KokSam, 2, 46.1 tyaktvā cūtānapi kusumitānāgato matsamīpaṃ kiṃ nveṣa syāt kamapi kuśalodantam ākhyātukāmaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 27.2, 2.0 ekam ajarāmaraṃ jarāmaraṇavarjitaṃ śarīraṃ vihāya tyaktvā anyat paramutkṛṣṭaṃ śreyaḥ kalyāṇasvarūpaṃ kiṃ na kim apītyarthaḥ //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 10, 8.2, 2.0 mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 22.1 phalaṃ tyaktvā karmakaraṇam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 30.2 kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim //
Rasasaṃketakalikā
RSK, 1, 24.1 uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /
RSK, 1, 37.2 tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 54.1 tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 9, 50.2 vrajanti saṃsāramanādibhāvaṃ tyaktvā ciraṃ mokṣapadaṃ viśuddham //
SkPur (Rkh), Revākhaṇḍa, 10, 28.2 tyaktvodīcīṃ diśaṃ sarve yāmo yāmyāmanuttamām //
SkPur (Rkh), Revākhaṇḍa, 10, 50.2 ye mahāvṛkṣamīśānaṃ tyaktvā śākhāvalambinaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 5.1 vasadhvaṃ mama pārśve tu bhayaṃ tyaktvā kṣudhādijam //
SkPur (Rkh), Revākhaṇḍa, 13, 27.1 saha putraiśca dāraiśca tyaktvāśramapadāni ca /
SkPur (Rkh), Revākhaṇḍa, 13, 33.2 gṛhāṃstyaktvā mahābhāgāḥ saśiṣyāḥ sahabāndhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 7.1 sa tu tāṃ cakame kanyāṃ tyaktvā 'nyaṃ pramadājanam /
SkPur (Rkh), Revākhaṇḍa, 43, 16.2 jale vā śuddhabhāvena tyaktvā prāṇāñchivo bhavet //
SkPur (Rkh), Revākhaṇḍa, 43, 22.1 śrutismṛtyuditaṃ dharmaṃ tyaktvā yathecchācārasevinaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 58.1 āyudhāni tatastyaktvā bāhuyuddham upasthitau /
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 60, 63.2 sāttvikīṃ vāsanāṃ kṛtvā tyaktvā rajastamastathā //
SkPur (Rkh), Revākhaṇḍa, 67, 35.2 devadānavayostatra yuddhaṃ tyaktvā ca nāradaḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 3.1 dadhiskandaṃ madhuskandaṃ yāvattyaktvā tu gacchati /
SkPur (Rkh), Revākhaṇḍa, 83, 48.1 suparvaṇaḥ suto yānaṃ tyaktvā bhūmau praṇamya ca /
SkPur (Rkh), Revākhaṇḍa, 95, 7.2 rajastamas tathā tyaktvā sāttvikaṃ bhāvamāśrayet //
SkPur (Rkh), Revākhaṇḍa, 97, 65.2 mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam /
SkPur (Rkh), Revākhaṇḍa, 103, 42.1 anasūyā japaṃ tyaktvā nirīkṣya tānmuhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 10.2 tyaktvā tu tatra saṃsthānaṃ cacāra vipulaṃ tapaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 10.1 tyaktvā rājyaṃ suraiḥ sārdhaṃ jagāma tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 120, 6.1 sa tyaktvā putradārāṃśca suhṛdbandhuparigrahān /
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 14.1 tyaktvā rājyaṃ suraiḥ sārddhaṃ gataśrīko jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 136, 17.2 viśvāmitrasahāyena tyaktvā sāśmamayīṃ tanum //
SkPur (Rkh), Revākhaṇḍa, 146, 30.2 mātaraṃ pitaraṃ tyaktvā sarvabandhusuhṛjjanān //
SkPur (Rkh), Revākhaṇḍa, 155, 85.2 bandhayanti ca ye jīvāṃstyaktvātmakulasantatim //
SkPur (Rkh), Revākhaṇḍa, 159, 4.1 yathā nirgacchate jīvastyaktvā dehaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 168, 15.2 pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim //
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 8.3 sahasāhaṃ bhayākrāntastrastastyaktvā palāyitaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 17.2 tyaktvā doṣamalaṃ tatra vimalā bahavo 'bhavan //
Sātvatatantra
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /
SātT, 2, 39.2 tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra //
SātT, 8, 23.1 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /