Occurrences

Daśakumāracarita
Kāvyādarśa
Hitopadeśa
Spandakārikānirṇaya
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Daśakumāracarita
DKCar, 1, 4, 1.1 deva mahīsuropakārāyaiva devo gatavāniti niścityāpi devena gantavyaṃ deśaṃ nirṇetum aśaknuvāno mitragaṇaḥ parasparaṃ viyujya dikṣu devamanveṣṭumagacchat //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 218.1 nirṇetuṃ śakyam astīti madhyaṃ tava nitambini /
Hitopadeśa
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
Tantrāloka
TĀ, 2, 1.2 tannirṇetuṃ prakaraṇamidamārabhe 'haṃ dvitīyam //
TĀ, 16, 113.2 iti nirṇetumatraitaduktamaṣṭottaraṃ śatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 10.2 kaḥ śaktastāni nirṇetuṃ vāgīśo vā maheśvaraḥ //