Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
Jaiminīyabrāhmaṇa
JB, 2, 23, 1.0 tad āhuḥ kāṃ devatāṃ dīkṣamāṇā anuniṣīdanti kām anūttiṣṭhantīti //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 2, 64, 24.0 sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse //
JB, 2, 64, 27.0 tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte //
Kauṣītakibrāhmaṇa
KauṣB, 7, 2, 5.0 so 'yaṃ śarīreṇaiva dīkṣamāṇena sarvān kāmān āpnoti //
KauṣB, 7, 2, 6.0 prāṇāpānair dīkṣamāṇaiḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam //
KauṣB, 7, 3, 18.0 agniṃ vā ātmānaṃ dīkṣamāṇo 'bhidīkṣate //
KauṣB, 7, 6, 35.0 etaṃ vā iva ātmānaṃ dīkṣamāṇo 'bhidīkṣate //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 4, 12.3 etad vā ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /