Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 4.0 dīkṣite yajamānaśabdo nādīkṣite //
AĀ, 5, 1, 5, 4.0 dīkṣite yajamānaśabdo nādīkṣite //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
Aitareyabrāhmaṇa
AB, 1, 3, 10.0 dīkṣitavimitam prapādayanti //
AB, 1, 3, 11.0 yonir vā eṣā dīkṣitasya yad dīkṣitavimitaṃ yonim evainaṃ tat svām prapādayanti //
AB, 1, 3, 14.0 tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyuḥ //
AB, 1, 3, 14.0 tasmād dīkṣitaṃ nānyatra dīkṣitavimitād ādityo 'bhyudiyād vābhyastamiyād vāpi vābhyāśrāvayeyuḥ //
AB, 1, 3, 16.0 ulbaṃ vā etad dīkṣitasya yad vāsa ulbenaivainaṃ tat prorṇuvanti //
AB, 1, 6, 6.0 ṛtaṃ vāva dīkṣā satyam dīkṣā tasmād dīkṣitena satyam eva vaditavyam //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 4, 24, 2.0 dvādaśāhāni dīkṣito bhavati yajñiya eva tair bhavati //
AB, 6, 7, 5.0 siṣāsavo vā ete yad dīkṣitās tasmād eṣā valavatī bhavati //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
Atharvaprāyaścittāni
AVPr, 2, 9, 32.0 atha yo dīkṣito mriyeta katham enaṃ daheyuḥ //
AVPr, 6, 1, 13.1 dīkṣitasya gārhapatyo 'nte gārhapatyo 'nugacchet /
AVPr, 6, 7, 7.0 samāpte saṃvatsare dīkṣitānāṃ ced upadīkṣeta somaṃ vibhajya viśvajitātirātreṇa //
Atharvaveda (Śaunaka)
AVŚ, 10, 10, 12.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 10, 10, 17.2 atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye //
AVŚ, 11, 5, 6.1 brahmacāry eti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 1.1 sapiṇḍeṣv ā daśāham āśaucam iti jananamaraṇayor adhikṛtya vadanty ṛtvigdīkṣitabrahmacārivarjam //
BaudhDhS, 1, 15, 29.0 vratopeto dīkṣitaḥ syāt //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 23.7 tasmād api dīkṣitam āhuḥ satyaṃ vadeti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 7.0 yo no'vratyaṃ careddīkṣito naḥ sa dīkṣitān yājayet //
DrāhŚS, 7, 3, 7.0 yo no'vratyaṃ careddīkṣito naḥ sa dīkṣitān yājayet //
DrāhŚS, 14, 1, 16.0 vimukte cāntareṇa somavahanaṃ patnīśālāṃ ca dakṣiṇenotkramya tiṣṭhed dīkṣitaśced ā rājño 'vaharaṇāt //
DrāhŚS, 14, 1, 19.0 uttareṇāhavanīyaṃ paścimena vediṃ saṃcared dīkṣitaś cet //
DrāhŚS, 14, 2, 7.0 subrahmaṇyāsvāhūyamānāsu dakṣiṇotkramya tiṣṭhed dīkṣitaś cet //
DrāhŚS, 15, 1, 3.0 cātvālasamīpe dīkṣitaś cet //
DrāhŚS, 15, 2, 3.0 dīkṣitaścet sarvā iḍā anvārabheta //
DrāhŚS, 15, 2, 4.0 vasatīvarīṣu parihriyamāṇāsu dakṣiṇotkramya tiṣṭhed adīkṣitaś ced ā tāsāṃ pariharaṇāt //
DrāhŚS, 15, 2, 6.0 dīkṣitaś cet tatraiva saṃviśet //
DrāhŚS, 15, 2, 17.0 adīkṣitaścedā tayor homāt //
Gautamadharmasūtra
GautDhS, 1, 2, 18.1 ācāryatatputrastrīdīkṣitanāmāni //
GautDhS, 1, 6, 19.1 dīkṣitaś ca prāk krayāt //
GautDhS, 2, 5, 1.1 śāvam āśaucaṃ daśarātram anṛtvigdīkṣitabrahmacāriṇāṃ sapiṇḍānām //
Gopathabrāhmaṇa
GB, 1, 2, 1, 4.0 dīkṣito dīrghaśmaśruḥ //
GB, 1, 2, 1, 5.0 eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate //
GB, 1, 3, 19, 2.0 kasya sviddhetor dīkṣita ityācakṣate //
GB, 1, 3, 19, 4.0 taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa //
GB, 1, 3, 19, 6.0 kasya sviddhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ //
GB, 1, 3, 19, 17.0 kasya sviddhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti //
GB, 1, 3, 20, 15.0 kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti //
GB, 1, 3, 20, 19.0 te vai dīkṣitā avakīrṇino bhaviṣyatha //
GB, 1, 3, 21, 1.0 sa hovāca dvādaśa ha vai vasūni dīkṣitād utkrāmanti //
GB, 1, 3, 21, 2.0 na ha vai dīkṣito 'gnihotraṃ juhuyāt //
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
GB, 1, 3, 23, 4.0 evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti //
GB, 1, 4, 20, 5.0 tad ya evaṃ viduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayed ete evāsya tad devacakre śiraś chindataḥ //
GB, 1, 5, 24, 13.1 manīṣiṇo dīkṣitāḥ śraddadhānā hotāro guptā abhivahanti yajñam /
GB, 1, 5, 24, 14.2 aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā //
GB, 1, 5, 24, 14.2 aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā //
GB, 2, 5, 13, 9.0 siṣāsavo ha vā ete yad dīkṣitāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 92, 19.0 etām evaṃ pratipadaṃ kurvīran yeṣāṃ dīkṣitānāṃ pramīyeta //
JB, 1, 92, 20.0 apūtā iva vā ete 'medhyā manyante yeṣāṃ dīkṣitānāṃ pramīyate //
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
JB, 1, 354, 3.0 dīkṣita eva tāvad āsīta //
JB, 2, 23, 3.0 tasmād dīkṣitān sata āhur āsata iti yady api te śayīrann athottiṣṭheyuḥ //
JB, 2, 64, 22.0 dīkṣitā udaśūśuṣann itīhāhuḥ //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
Jaiminīyaśrautasūtra
JaimŚS, 1, 27.0 sa yady adīkṣitaṃ yakṣyamāṇaṃ gacched uttarata upaviśya pravācayeta //
JaimŚS, 6, 12.0 athaināṃ dīkṣitadaṇḍena dṛṃhati //
Kauśikasūtra
KauśS, 7, 10, 27.0 uttareṇa dīkṣitasya vā brahmacāriṇo vā daṇḍapradānaṃ //
KauśS, 14, 4, 13.0 ye rājño bhṛtyāḥ syuḥ sarve dīkṣitā brahmacāriṇaḥ syuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 4.0 tasmāt tasyām adīkṣitāyanāni prayujyante //
KauṣB, 4, 4, 27.0 tasmād adīkṣito dīkṣitavrato bhavati //
KauṣB, 4, 4, 27.0 tasmād adīkṣito dīkṣitavrato bhavati //
KauṣB, 6, 1, 6.0 tān dīkṣitāṃstepānān uṣāḥ prājāpatyāpsarorūpaṃ kṛtvā purastāt pratyudait //
KauṣB, 7, 1, 3.0 prāṇo dīkṣitaḥ //
KauṣB, 7, 1, 4.0 vācā vai dīkṣayā devāḥ prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātmann adadhata //
KauṣB, 7, 1, 5.0 tatho evaitad yajamāno vācaiva dīkṣayā prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātman dhatte //
KauṣB, 7, 3, 3.0 athaiva dīkṣita iti ha smāha //
KauṣB, 7, 3, 5.0 yathaiva dīkṣitasya na sūktavāke yajamānasya nāma gṛhṇāti //
KauṣB, 7, 3, 6.0 devagarbho vā eṣa yad dīkṣitaḥ //
KauṣB, 7, 3, 12.0 tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti //
KauṣB, 7, 3, 17.0 tad āhuḥ kasmād dīkṣitasyānye nāma na gṛhṇantīti //
KauṣB, 7, 3, 24.0 tasya dīkṣitaḥ sannāma graseta eva //
KauṣB, 7, 4, 5.0 ekā ha tveva vyāhṛtir dīkṣitavādaḥ satyam eva //
KauṣB, 7, 4, 7.0 sa dīkṣita iti ha smāha //
KauṣB, 7, 4, 8.0 tad āhuḥ kasmād dīkṣito 'gnihotraṃ na juhotīti //
KauṣB, 7, 5, 2.0 keśī ha dārbhyo dīkṣito niṣasāda //
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 5, 16.0 sa dīkṣita iti ha smāha //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 6.0 dīkṣitadaṇḍaṃ some //
KātyŚS, 10, 1, 26.0 prāṇabhakṣaṃ vādīkṣitāḥ //
KātyŚS, 15, 5, 16.0 dīkṣitavasananivṛttir virodhān māhendrādau vā punaḥparidhānaṃ nidhāyaitāni //
KātyŚS, 15, 7, 26.0 dīkṣitavasanaṃ ca prāsyati //
Kāṭhakasaṃhitā
KS, 19, 10, 26.0 garbho dīkṣitaḥ //
KS, 21, 5, 2.0 tisro rātrīr dīkṣitas syāt //
KS, 21, 5, 5.0 ṣaḍ rātrīr dīkṣitas syāt //
KS, 21, 5, 9.0 daśa rātrīr dīkṣitas syāt //
KS, 21, 5, 12.0 dvādaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 16.0 trayodaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 20.0 pañcadaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 25.0 caturviṃśatiṃ rātrīr dīkṣitas syāt //
KS, 21, 5, 30.0 māsaṃ dīkṣitas syāt //
KS, 21, 5, 34.0 caturo māso dīkṣitas syāt //
Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 1.0 dīkṣito 'yam asā āmuṣyāyaṇaḥ iti //
MS, 3, 6, 9, 3.0 priyo vai devānāṃ dīkṣitaḥ //
MS, 3, 6, 9, 9.0 tasmād dīkṣitaṃ dūrāñ śṛṇvanti //
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet //
MS, 3, 6, 9, 41.0 nānyatradīkṣitaṃ dīkṣitavimitānt sūryo 'bhinimrocen nābhyudiyāt //
MS, 3, 6, 9, 41.0 nānyatradīkṣitaṃ dīkṣitavimitānt sūryo 'bhinimrocen nābhyudiyāt //
MS, 3, 6, 9, 42.0 dīkṣitavratam eva tat //
MS, 3, 6, 9, 53.0 yad apo dīkṣito 'vagāheta yajñam avakṛśnīyāt //
MS, 3, 6, 9, 56.0 yad apo dīkṣito 'vagāheta vihradinīḥ syuḥ //
MS, 3, 6, 9, 60.0 na vai dīkṣitaṃ tarantaṃ devatā anutaranti //
MS, 3, 6, 9, 63.0 na vai dīkṣitaṃ tarantaṃ yajño 'nutarati //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 10.0 yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam //
PB, 5, 10, 3.0 prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati //
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 9, 8, 1.0 yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran //
PB, 9, 8, 3.0 api vā etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante //
PB, 11, 8, 10.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
Pāraskaragṛhyasūtra
PārGS, 2, 8, 9.0 dīkṣito 'py ātapādīni kuryāt pravargyavāṃścet //
Taittirīyasaṃhitā
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 2, 5.0 adīkṣita ekayāhutyety āhuḥ //
TS, 6, 1, 2, 6.0 sruveṇa catasro juhoti dīkṣitatvāya srucā pañcamīm //
TS, 6, 1, 3, 2.4 garbho vā eṣa yad dīkṣita ulbaṃ vāsaḥ prorṇute tasmāt //
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 32.0 yajñavrato vai dīkṣitaḥ //
TS, 6, 1, 4, 41.0 brahmavādino vadanti hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti //
TS, 6, 1, 4, 42.0 havir vai dīkṣitaḥ //
TS, 6, 1, 4, 50.0 svapantaṃ vai dīkṣitaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 1, 4, 54.0 avratyam iva vā eṣa karoti yo dīkṣitaḥ svapiti //
TS, 6, 1, 4, 62.0 apa vai dīkṣitāt suṣupuṣa indriyaṃ devatāḥ krāmanti //
TS, 6, 1, 11, 54.0 purā khalu vāvaiṣa medhāyātmānam ārabhya carati yo dīkṣitaḥ //
TS, 6, 2, 5, 24.0 garbha iva khalu vā eṣa yad dīkṣitaḥ //
TS, 6, 2, 5, 39.0 garbho vā eṣa yad dīkṣitaḥ //
TS, 6, 2, 5, 40.0 yonir dīkṣitavimitam //
TS, 6, 2, 5, 41.0 yad dīkṣito dīkṣitavimitāt pravased yathā yoner garbha skandati tādṛg eva tat //
TS, 6, 2, 5, 41.0 yad dīkṣito dīkṣitavimitāt pravased yathā yoner garbha skandati tādṛg eva tat //
TS, 6, 2, 5, 44.0 tasmād yad dīkṣitaḥ pravaset sa enam īśvaro 'nūtthāya hantoḥ //
Taittirīyāraṇyaka
TĀ, 2, 8, 4.0 yāvad eno dīkṣām upaiti dīkṣita etaiḥ satati juhoti //
TĀ, 2, 8, 5.0 saṃvatsaraṃ dīkṣito bhavati saṃvatsarād evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 5, 1, 4.2 tasmād dīkṣitenāpigṛhya smetavyam /
TĀ, 5, 2, 2.6 hotavyaṃ dīkṣitasya gṛhā3i na hotavyā3m iti /
Vaitānasūtra
VaitS, 3, 1, 9.1 dīkṣito 'bhyañjanam ity abhyajyamāno japati //
VaitS, 3, 1, 12.1 dīkṣitāvedanāt kāmaṃ caranti //
VaitS, 3, 3, 18.3 añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ //
VaitS, 3, 6, 2.1 dīkṣitas tatra vasati //
VaitS, 3, 11, 17.1 dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vāgnaya upāhvayadhvam iti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 3.1 kadaryadīkṣitabaddhāturasomavikrayitakṣarajakaśauṇḍikasūcakavārdhuṣikacarmāvakṛntānām //
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 1.1 dīkṣitasyeṣṭakāḥ kurvanty adīkṣitasya vā //
VārŚS, 2, 1, 4, 1.1 dīkṣitasyeṣṭakāḥ kurvanty adīkṣitasya vā //
VārŚS, 2, 2, 5, 24.1 yadi tāpaścitam āharet saṃvatsaraṃ dīkṣito bhavati saṃvatsaram upasadbhiś carati //
VārŚS, 3, 2, 1, 17.1 adīkṣita unnetāram adhyundanena sametya paryañjanena samīyāt //
VārŚS, 3, 2, 1, 19.1 dīkṣitā ime brāhmaṇā iti sarvān āvedayati //
VārŚS, 3, 2, 1, 23.1 dīkṣitāḥ sarvato yajamānā iti gamayanti //
VārŚS, 3, 2, 2, 7.1 dīkṣitāḥ prāśnanti madhu //
VārŚS, 3, 2, 2, 8.1 ahīne dīkṣitaḥ //
VārŚS, 3, 3, 4, 25.1 dvādaśa māsān dīkṣito bhavati //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 23.0 dīkṣito 'krītarājakaḥ //
ĀpDhS, 1, 18, 25.0 hutāyāṃ vā vapāyāṃ dīkṣitasya bhoktavyam //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 9.0 na dīkṣitasya juhuyāt //
ĀpŚS, 16, 9, 1.1 saṃvatsaraṃ dīkṣita ukhyaṃ bibharti /
ĀpŚS, 16, 13, 2.1 nityam apsu bhasmapraveśanaṃ dīkṣitasya kṛtāsv iṣṭakāsu /
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 12.1 dīkṣitānāṃ saṃcaro gārhapatyāhavanīyāv antarāgneḥ praṇayanāt //
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 7, 4.19 madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti bhakṣajapaḥ karmiṇo gharmaṃ bhakṣayeyuḥ sarve tu dīkṣitāḥ sarveṣu dīkṣiteṣu gṛhapates tṛtīyottamau bhakṣau saṃpreṣitaḥ śyeno na yoniṃ sadanaṃ dhiyā kṛtam ā yasmin sapta vāsavā rohantu pūrvyā ruhaḥ /
ĀśvŚS, 4, 8, 18.1 prathamasyām upasadi vṛttāyāṃ preṣitaḥ purīṣyacitaye 'nvāha hotā dīkṣitaś cet //
ĀśvŚS, 4, 8, 19.1 yajamāno 'dīkṣite //
ĀśvŚS, 4, 8, 30.1 dīkṣitas tu vasordhārām upasarpet //
ĀśvŚS, 4, 12, 8.1 saṃsthite vasatīvarīḥ pariharanti dīkṣitā abhiparihārayeran //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 31.1 atha na dīkṣitaḥ /
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 37.1 atha yaddīkṣitaḥ /
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 6, 2, 2, 27.2 reto vā etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 28.1 sa yatkanīyaḥ saṃvatsarāddīkṣitaḥ syāt /
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 10, 1, 5, 1.5 atha yad dīkṣitaḥ samidhāv ādadhāti te agnihotrāhutī //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
Buddhacarita
BCar, 8, 63.1 makheṣu vā vedavidhānasaṃskṛtau na daṃpatī paśyati dīkṣitāvubhau /
Mahābhārata
MBh, 1, 48, 14.3 gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam //
MBh, 1, 49, 20.1 taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam /
MBh, 1, 51, 8.1 etacchrutvā dīkṣitastapyamāna āste hotāraṃ codayan karmakāle /
MBh, 1, 54, 1.2 śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam /
MBh, 1, 80, 25.1 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ /
MBh, 1, 89, 55.7 gaṅgātīraṃ samāgamya dīkṣito janamejaya /
MBh, 1, 189, 2.1 tato yamo dīkṣitastatra rājan nāmārayat kiṃcid api prajābhyaḥ /
MBh, 1, 189, 2.3 sa tatra dīkṣitastāta yamo nāmārayat prajāḥ /
MBh, 1, 205, 30.2 so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ /
MBh, 1, 210, 2.15 evaṃ viniścayaṃ kṛtvā dīkṣitastu tadābhavat /
MBh, 1, 215, 11.97 ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ /
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 3, 38, 13.2 dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram //
MBh, 3, 38, 14.2 dīkṣitaṃ vidhinā tena yatavākkāyamānasam /
MBh, 3, 105, 9.2 dīkṣitaḥ sagaro rājā hayamedhena vīryavān /
MBh, 3, 183, 1.3 vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ /
MBh, 3, 242, 4.2 dīkṣitaścāpi gāndhārir yathāśāstraṃ yathākramam //
MBh, 5, 43, 28.1 anaibhṛtyena vai tasya dīkṣitavratam ācaret /
MBh, 5, 57, 12.2 yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha //
MBh, 5, 139, 42.2 dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ //
MBh, 5, 154, 4.2 dīkṣitaṃ cirarātrāya śrutvā rājā yudhiṣṭhiraḥ //
MBh, 9, 35, 40.2 dadṛśustaṃ mahātmānaṃ dīkṣitaṃ yajñakarmasu //
MBh, 9, 37, 7.1 tatra caiva mahārāja dīkṣite prapitāmahe /
MBh, 12, 273, 58.2 dvijātibhir abhakṣyāste dīkṣitaiśca tapodhanaiḥ //
MBh, 13, 10, 8.3 dīkṣitair bharataśreṣṭha yatāhāraiḥ kṛtātmabhiḥ //
MBh, 13, 14, 161.2 varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ /
MBh, 13, 96, 28.2 atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ /
MBh, 13, 104, 6.1 dīkṣitaśca sa rājāpi kṣipraṃ narakam āviśat /
MBh, 13, 126, 10.2 dīkṣitaṃ cāgatau draṣṭum ubhau nāradaparvatau //
MBh, 15, 17, 3.1 dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 9.1 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ /
Manusmṛti
ManuS, 2, 128.1 avācyo dīkṣito nāmnā yavīyān api yo bhavet /
ManuS, 4, 130.2 nākrāmet kāmataś chāyāṃ babhruṇo dīkṣitasya ca //
ManuS, 4, 210.2 dīkṣitasya kadaryasya baddhasya nigaḍasya ca //
ManuS, 8, 360.1 bhikṣukā bandinaś caiva dīkṣitāḥ kāravas tathā /
Rāmāyaṇa
Rām, Bā, 38, 15.2 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham //
Rām, Bā, 40, 23.1 tato rājānam āsādya dīkṣitaṃ raghunandana /
Rām, Ār, 36, 10.1 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam /
Rām, Ār, 61, 11.2 nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ //
Rām, Su, 3, 28.1 dīkṣitāñ jaṭilānmuṇḍān go'jināmbaravāsasaḥ /
Rām, Utt, 18, 15.2 dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ //
Rām, Utt, 18, 15.2 dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ //
Amarakośa
AKośa, 2, 413.2 yaṣṭā ca yajamānaśca sa somavati dīkṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 39.2 sarvendriyākarṣaṇapāśabhūtā kāntānuvṛttivratadīkṣitā yā //
Harivaṃśa
HV, 10, 46.2 aśvaṃ vicārayāmāsa vājimedhāya dīkṣitaḥ //
Kāmasūtra
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino vā māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
Kūrmapurāṇa
KūPur, 1, 10, 26.2 dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 3.1 yathāsthānāntaragato dīkṣitaḥ prayataḥ śuciḥ /
NāṭŚ, 3, 17.1 ācāryeṇa tu yuktena śucinā dīkṣitena ca /
NāṭŚ, 3, 102.1 śāstrajñena vinītena śucinā dīkṣitena ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.9 guruvṛddhadīkṣitānām ākhyāṃ na brūyāt /
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 8, 7.3 dīkṣito brāhmaṇaḥ soma ity etās tanavaḥ kramāt //
ViPur, 3, 18, 97.2 viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ //
Viṣṇusmṛti
ViSmṛ, 63, 39.1 devabrāhmaṇagurubabhrudīkṣitānāṃ chāyāṃ nākrāmet //
ViSmṛ, 69, 6.1 na dīkṣitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 28.1 ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām /
Bhāgavatapurāṇa
BhāgPur, 4, 27, 11.1 īje ca kratubhirghorairdīkṣitaḥ paśumārakaiḥ /
Bhāratamañjarī
BhāMañj, 6, 278.1 tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
Garuḍapurāṇa
GarPur, 1, 9, 1.2 samaye dīkṣitaḥ śiṣyo baddhanetrastu vāsasā /
Mātṛkābhedatantra
MBhT, 3, 43.2 sa brāhmaṇaḥ sa vedajñaḥ so 'gnihotrī sa dīkṣitaḥ //
Rasaratnasamuccaya
RRS, 6, 6.1 dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
Rasārṇava
RArṇ, 2, 133.1 dīkṣito rasakarmāṇi mantranyāsavidācaret /
Skandapurāṇa
SkPur, 17, 3.1 tam āgamyocivāñ śaktiś cariṣye dīkṣito vratam /
Tantrasāra
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
Tantrāloka
TĀ, 4, 43.1 abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ /
TĀ, 4, 49.2 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ //
TĀ, 4, 203.2 purobhāvya svayaṃ tiṣṭhed uktavad dīkṣitastu saḥ //
TĀ, 8, 33.1 dīkṣitā api ye luptasamayā naca kurvate /
TĀ, 26, 4.1 tayobhayyā dīkṣitā ye teṣāmājīvavartanam /
TĀ, 26, 17.1 tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ /
Ānandakanda
ĀK, 1, 2, 9.1 dambhahiṃsādinirmuktaḥ śivācāreṣu dīkṣitaḥ /
ĀK, 1, 3, 122.2 evamācāryavacanamaṅgīkṛtya ca dīkṣitaḥ //
Haribhaktivilāsa
HBhVil, 5, 36.1 dīkṣitānāṃ viśuddhānāṃ mama karmaparāyaṇaḥ /
Janmamaraṇavicāra
JanMVic, 1, 150.1 mṛtās te tatpuraṃ prāpya pureśair dīkṣitāḥ kramāt /
JanMVic, 1, 152.2 paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 90.0 dvādaśa vā eṣa varṣāṇi dīkṣito bhavati yo brahmacārī //
KaṭhĀ, 3, 4, 121.0 havir vai dīkṣitaḥ //
KaṭhĀ, 3, 4, 392.0 [... au1 letterausjhjh] pravargyeṇa pracariṣyan dīkṣitasya //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 7.0 adīkṣitā dīkṣitaṃ yājayanti //
ŚāṅkhŚS, 16, 20, 7.0 adīkṣitā dīkṣitaṃ yājayanti //
ŚāṅkhŚS, 16, 20, 10.0 nāsaṃvatsaradīkṣitāya mahāvrataṃ śaṃset //