Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāratamañjarī

Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
Mahābhārata
MBh, 1, 150, 26.9 āgantā nagaraṃ caiva tasmāt pāpād vimucyate //
MBh, 3, 42, 38.1 ratho mātalisaṃyukta āgantā tvatkṛte mahīm /
MBh, 3, 284, 14.2 āgantā kuṇḍalārthāya kavacaṃ caiva bhikṣitum //
MBh, 5, 35, 8.3 sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau //
MBh, 5, 48, 34.1 anayo yo 'yam āgantā putrāṇāṃ te durātmanām /
MBh, 5, 68, 14.3 āgantā hi mahābāhur ānṛśaṃsyārtham acyutaḥ //
MBh, 12, 107, 8.1 āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ /
MBh, 14, 16, 38.1 nāhaṃ punar ihāgantā lokān ālokayāmyaham /
MBh, 14, 16, 40.1 nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa /
MBh, 16, 7, 14.3 āgantā kṣipram eveha na me 'trāsti vicāraṇā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 93.2 āgantā svaḥ pratijñātaṃ teṣām āgamanaṃ mayā //
BKŚS, 3, 95.2 cakravartī ca vo draṣṭum āgantā sāvarodhanaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
Viṣṇupurāṇa
ViPur, 2, 15, 25.1 so 'haṃ gantā na cāgantā naikadeśaniketanaḥ /
Bhāratamañjarī
BhāMañj, 5, 604.2 uvāca prātarāgantā rāmaḥ svayamidaṃ vanam //