Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Mahābhārata
MBh, 1, 1, 146.5 yadāśrauṣaṃ bhīmakarmāṇam ugraṃ raṇe bhīmaṃ śoṇitaṃ pītavantam /
MBh, 1, 2, 171.4 bhittvā vṛkodaro raktaṃ pītavān yatra saṃyuge /
MBh, 1, 3, 15.3 mahātapasvī svādhyāyasampanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ /
MBh, 13, 24, 31.2 paścācca pītavān somaṃ sa rājan ketanakṣamaḥ //
Rāmāyaṇa
Rām, Su, 58, 15.2 surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 96.2 pītavatyāśca jaṭharaṃ yamakāktaṃ viveṣṭayet //
AHS, Utt., 2, 33.1 pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām /
AHS, Utt., 13, 68.2 vidhyet sirāṃ pītavato dadyāccānu virecanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 51.2 na ca madyam iti śrutvā pītavān asmi tan madhu //
Liṅgapurāṇa
LiPur, 1, 107, 4.1 kadācit kṣīram alpaṃ ca pītavān mātulāśrame /
Matsyapurāṇa
MPur, 61, 38.2 jagadvīkṣya sa kopena pītavānvaruṇālayam //
MPur, 175, 58.3 mama yonirjalaṃ vipra tasya pītavataḥ sukham //
Suśrutasaṃhitā
Su, Sū., 43, 9.1 kṛtavedhanaphalapippalīnāṃ vamanadravyakaṣāyaparipītānāṃ bahuśaścūrṇamutpalādiṣu dattamāghrātaṃ vāmayati tattvanavabaddhadoṣeṣu yavāgūm ā kaṇṭhāt pītavatsu ca vidadhyāt /
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Cik., 9, 65.2 pītavantaṃ tato mātrāṃ tenābhyaktaṃ ca mānavam //
Su, Cik., 29, 11.1 rasāyanaṃ pītavāṃs tu nivāte tanmanāḥ śuciḥ /
Su, Cik., 33, 22.1 virecanaṃ pītavāṃstu na vegān dhārayedbudhaḥ /
Su, Cik., 37, 109.1 yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam /
Su, Utt., 55, 33.1 ā vārināśāt kvathitaṃ pītavantaṃ prakāmataḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.1 kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 167.2 nābhimātre jale gatvā pītavānsalilaṃ bahu //