Occurrences

Ṛgveda
Ṛgvidhāna
Lalitavistara
Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Commentary on Amaraughaśāsana
Kṛṣṇāmṛtamahārṇava
Vetālapañcaviṃśatikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 10, 117, 5.1 pṛṇīyād in nādhamānāya tavyān drāghīyāṃsam anu paśyeta panthām /
Ṛgvidhāna
ṚgVidh, 1, 7, 1.1 aṣṭābhir devatāḥ sākṣāt paśyeta varadās tathā /
Lalitavistara
LalVis, 3, 49.2 paśyeta evāvadhikaṃ guṇānvitā dayā sutā sā jananī ca māyā //
Mahābhārata
MBh, 3, 206, 24.1 athāpyupāyaṃ paśyeta duḥkhasya parimokṣaṇe /
MBh, 12, 276, 51.1 aśucīnyatra paśyeta brāhmaṇān vṛttikarśitān /
MBh, 12, 305, 9.1 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadācana /
MBh, 13, 40, 47.1 yadyucchiṣṭām imāṃ patnīṃ ruciṃ paśyeta me guruḥ /
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 13, 110, 47.2 svayaṃbhuvaṃ ca paśyeta vimānaṃ samupasthitam //
Kūrmapurāṇa
KūPur, 2, 40, 34.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
Viṣṇupurāṇa
ViPur, 3, 18, 98.2 tasyāvalokanātsūryaṃ paśyeta matimānnaraḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.2 viśuddham ittham ātmānaṃ paśyeta cātmanātmani //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 41.2 svapne 'pi ca na paśyeta yaḥ smared garuḍadhvajam //
Vetālapañcaviṃśatikā
VetPV, Intro, 19.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
Haribhaktivilāsa
HBhVil, 4, 343.2 riktapāṇir na paśyeta rājānaṃ bhiṣajaṃ gurum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 226, 20.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /