Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 151, 18.33 tayor vegena mahatā tatra bhūmir akampata /
MBh, 1, 208, 20.7 nākampata mahātejāḥ sthitastapasi nirmale //
MBh, 2, 39, 16.2 nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ //
MBh, 3, 270, 2.2 nākampata mahābāhur himavān iva susthiraḥ //
MBh, 5, 93, 58.2 kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ //
MBh, 6, 78, 53.2 nākampata mahārāja bhīmaṃ cārchacchitaiḥ śaraiḥ //
MBh, 6, 79, 48.2 svasrīyābhyāṃ naravyāghro nākampata yathācalaḥ /
MBh, 6, 88, 23.3 nākampata mahābāhur maināka iva parvataḥ //
MBh, 6, 114, 42.2 nākampata mahārāja kṣitikampe yathācalaḥ //
MBh, 7, 14, 25.2 nākampata tadā bhīmo bhidyamāna ivācalaḥ //
MBh, 7, 87, 74.2 bhūya evābhavanmūḍhaṃ subhṛśaṃ cāpyakampata //
MBh, 7, 91, 33.2 nākampata mahābāhustad adbhutam ivābhavat //
MBh, 7, 135, 37.1 nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ /
MBh, 7, 144, 31.2 akampata mahārāja bhayatrasteva cāṅganā //
MBh, 7, 164, 75.2 hataḥ sa iti ca śrutvā naiva dhairyād akampata //
MBh, 9, 56, 40.2 nākampata mahārāja tad adbhutam ivābhavat //
MBh, 9, 56, 41.2 yad gadābhihato bhīmo nākampata padāt padam //
MBh, 10, 15, 21.2 kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ //
MBh, 12, 253, 27.2 vyavardhanta ca tatraiva na cākampata jājaliḥ //
MBh, 12, 253, 32.2 sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ //
MBh, 12, 253, 33.2 tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ //
MBh, 12, 253, 35.2 ṣaṣṭhe 'hani samājagmur na cākampata jājaliḥ //
Rāmāyaṇa
Rām, Yu, 53, 43.2 prāsphurannayanaṃ cāsya savyo bāhur akampata //
Rām, Yu, 83, 34.1 nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 158.2 gāḍhanidrāprasupteva nākampata na cāśvasīt //
Daśakumāracarita
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
Matsyapurāṇa
MPur, 152, 12.1 viddho marmasu daityendro haribāṇairakampata /
MPur, 153, 165.1 tato jajvalurastrāṇi tato'kampata vāhinī /
MPur, 162, 37.2 nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 16.2 nākampata manāk kvāpi srajā hata iva dvipaḥ //
Bhāratamañjarī
BhāMañj, 7, 113.2 nākampata raṇe pārthastasya māyāśatairapi //
BhāMañj, 7, 677.2 akampata jagatsarvaṃ rākṣasendrasya māyayā //
BhāMañj, 8, 181.1 pārthadhvajenābhihataḥ karṇaketurakampata /
BhāMañj, 13, 1445.2 ityuvāca bhṛgurbhītastato 'satyādakampata //