Occurrences

Mahābhārata
Nāradasmṛti
Nāṭyaśāstra
Nibandhasaṃgraha

Mahābhārata
MBh, 12, 148, 23.1 kalyāṇam anumantavyaṃ puruṣeṇa bubhūṣatā /
Nāradasmṛti
NāSmṛ, 2, 18, 44.2 tad rājñāpy anumantavyam eṣa dharmaḥ sanātanaḥ //
Nāṭyaśāstra
NāṭŚ, 6, 11.2 sūtrataḥ sānumantavyā kārikārthapradarśinī //
NāṭŚ, 6, 64.18 teṣāṃ cānukāriṇo ye puruṣās teṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //