Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Divyāvadāna
Kathāsaritsāgara
Narmamālā
Āyurvedadīpikā

Buddhacarita
BCar, 2, 23.1 evaṃ sa taistairviṣayopacārair vayo'nurūpair upacaryamāṇaḥ /
Carakasaṃhitā
Ca, Sū., 28, 4.7 svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Mahābhārata
MBh, 5, 1, 20.2 ato 'nyathā tair upacaryamāṇā hanyuḥ sametān dhṛtarāṣṭraputrān //
Saundarānanda
SaundĀ, 16, 40.2 ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ //
Divyāvadāna
Divyāv, 19, 389.1 rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati //
Kathāsaritsāgara
KSS, 2, 2, 86.1 tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ /
Narmamālā
KṣNarm, 3, 45.1 tayopacaryamāṇo 'tha mṛgākṣyā gururākulaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 51.0 kiṃvā paryayaguṇā dvaṃdvaguṇāḥ snigdharūkṣamṛdutīkṣṇādayaḥ taiśca yathāyogyatayopacaryamāṇā iti jñeyam //