Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Bhāratamañjarī
Āyurvedadīpikā

Carakasaṃhitā
Ca, Sū., 28, 44.2 parihartuṃ na tatprāpya śocitavyaṃ manīṣibhiḥ //
Mahābhārata
MBh, 7, 57, 7.2 na śocitavyaṃ viduṣā śokaḥ kāryavināśanaḥ //
MBh, 12, 12, 36.2 nākasya pṛṣṭhe 'si narendra gantā na śocitavyaṃ bhavatādya pārtha //
MBh, 12, 215, 11.2 śriyā vihīnaḥ prahrāda śocitavye na śocasi //
MBh, 12, 220, 15.2 vairocane kim āśritya śocitavye na śocasi //
MBh, 13, 153, 32.1 na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā /
MBh, 14, 1, 8.2 na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara //
MBh, 14, 1, 9.1 śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate /
MBh, 14, 1, 19.2 na śocitavyaṃ bhavatā paśyāmīha janādhipa //
MBh, 15, 45, 38.1 na śocitavyaṃ rājendra svantaḥ sa pṛthivīpatiḥ /
Rāmāyaṇa
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Divyāvadāna
Divyāv, 8, 398.0 tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam //
Bhāratamañjarī
BhāMañj, 14, 6.1 śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 44.2, 5.0 na śocitavyam iti puruṣakārasya daivajanye 'vaśyambhāvini vyādhāv akiṃcitkaratvād ityarthaḥ //