Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa

Mahābhārata
MBh, 1, 69, 48.1 yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam /
MBh, 1, 164, 11.1 sa hi tān yājayāmāsa sarvān nṛpatisattamān /
MBh, 3, 124, 7.1 tatrainaṃ cyavano rājan yājayāmāsa bhārgavaḥ /
MBh, 3, 128, 2.2 tataḥ sa yājayāmāsa somakaṃ tena jantunā /
MBh, 12, 29, 17.3 saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ //
MBh, 12, 148, 34.3 yājayāmāsa vidhivad vājimedhena śaunakaḥ //
MBh, 14, 4, 22.2 yājayāmāsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ //
Rāmāyaṇa
Rām, Utt, 18, 3.2 yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ //
Harivaṃśa
HV, 10, 20.2 abhiṣicya ca rājye ca yājayāmāsa taṃ muniḥ /
HV, 22, 12.1 yājayāmāsa cendrotaḥ śaunako janamejaya /
Kūrmapurāṇa
KūPur, 1, 21, 75.1 tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
KūPur, 1, 21, 76.2 yājayāmāsa bhūtādimādidevaṃ janārdanam //
KūPur, 1, 22, 44.2 yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ //
Liṅgapurāṇa
LiPur, 1, 66, 9.1 rājye 'bhiṣicya taṃ pitrye yājayāmāsa taṃ muniḥ /
LiPur, 1, 66, 76.1 yājayāmāsa cendretistaṃ nṛpaṃ janamejayam /