Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Carakasaṃhitā
Suśrutasaṃhitā
Nibandhasaṃgraha
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 13.1 yathā vātaś cyāvayati bhūmyā reṇum antarikṣāc cābhram /
Jaiminīyabrāhmaṇa
JB, 1, 319, 13.0 idaṃ vā enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
Kāṭhakasaṃhitā
KS, 6, 6, 29.0 āhutyaivainaṃ cyāvayati //
KS, 6, 6, 33.0 acyutenaivainaṃ cyāvayati //
KS, 11, 10, 21.0 evam evainā etan nāmagrāhaṃ divaś cyāvayati //
KS, 11, 10, 70.0 saṃvatsarād eva tena vṛṣṭiṃ cyāvayati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 36.0 sarvata evainaṃ digbhyo vareṇa cyāvayati //
MS, 1, 10, 12, 24.0 saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 4, 8, 30.0 rasenaināś cyāvayati //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 11, 8, 11.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tām ayāsya āyāsyābhyām acyāvayat cyāvayati vṛṣṭim āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 12.0 annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 13, 5, 13.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 2, 2, 5, 6.7 dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇaivāsmai sajātāṃś cyāvayati /
TS, 2, 2, 7, 5.8 sa evāsmā antato mahāyajñaṃ cyāvayati /
Ṛgveda
ṚV, 4, 17, 5.1 ya eka ic cyāvayati pra bhūmā rājā kṛṣṭīnām puruhūta indraḥ /
ṚV, 7, 19, 1.1 yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ /
Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Suśrutasaṃhitā
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 6.0 malasthūlāṇubhāgaviśeṣeṇa cyāvayati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 79.0 yā vā ita āhutir udayate sāmuto vṛṣṭiṃ cyāvayati //