Occurrences

Chāndogyopaniṣad
Taittirīyasaṃhitā
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Kathāsaritsāgara
Kālikāpurāṇa
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Kokilasaṃdeśa

Chāndogyopaniṣad
ChU, 6, 6, 3.1 apāṃ somya pīyamānānāṃ yo 'ṇimā sa ūrdhvaḥ samudīṣati /
Taittirīyasaṃhitā
TS, 6, 4, 3, 32.0 tasmād adyamānāḥ pīyamānā āpo na kṣīyante //
Mahābhārata
MBh, 1, 16, 27.11 tasmin viṣe pīyamāne hareṇāmitatejasā /
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 103, 4.1 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ /
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 62, 10.1 duḥśāsanasya rudhire pīyamāne mahātmanā /
MBh, 9, 42, 6.3 pīyamānaṃ ca rakṣobhir bahubhir nṛpasattama //
MBh, 12, 329, 48.6 etacca te toyaṃ vaḍavāmukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati /
MBh, 13, 139, 23.1 pīyamāne ca sarvasmiṃstoye vai salileśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 56, 11.1 prakṣīyante parasyāntaḥ pīyamānāḥ kalāḥ kramāt /
LiPur, 1, 56, 16.2 pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu yā //
Matsyapurāṇa
MPur, 126, 63.1 prakṣīyate pare hyātmā pīyamānakalākramāt /
MPur, 126, 64.2 ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ //
MPur, 126, 72.1 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām /
Meghadūta
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Suśrutasaṃhitā
Su, Cik., 31, 39.2 prakṣudrā pīyamānā tu sadyaḥsnehanam ucyate //
Su, Utt., 55, 47.2 tat pīyamānaṃ śāstyugramudāvartam aśeṣataḥ //
Kathāsaritsāgara
KSS, 2, 2, 211.2 pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ //
Kālikāpurāṇa
KālPur, 55, 16.1 pīyamānaṃ ca rudhiraṃ bhuñjānaṃ kravyasaṃhatim /
Rasendracūḍāmaṇi
RCūM, 15, 12.1 pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
Ānandakanda
ĀK, 2, 5, 2.2 pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ //
Āryāsaptaśatī
Āsapt, 1, 6.1 sandhyāsalilāñjalim api kaṅkaṇaphaṇipīyamānam avijānan /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 4.1 pīyamānātsuraistasmādutthitāḥ kṣudrabindavaḥ /
Kokilasaṃdeśa
KokSam, 1, 63.2 deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ //