Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Tantrākhyāyikā
Hitopadeśa
Kathāsaritsāgara

Carakasaṃhitā
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Mahābhārata
MBh, 1, 172, 12.9 na hi taṃ rākṣasaḥ kaścicchakto bhakṣayituṃ mune /
MBh, 12, 166, 18.2 naicchanta taṃ bhakṣayituṃ pāpakarmāyam ityuta //
Rāmāyaṇa
Rām, Utt, 13, 38.2 dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām //
Divyāvadāna
Divyāv, 1, 287.0 aparasya kṣiptam ayoguḍaṃ bhakṣayitumārabdhaḥ //
Divyāv, 1, 288.0 aparasya kṣiptam svamāṃsaṃ bhakṣayitumārabdhaḥ aparasya kṣiptam pūyaśoṇitaṃ prādurbhūtam //
Kūrmapurāṇa
KūPur, 1, 31, 4.2 mṛgīmekāṃ bhakṣayituṃ kapardeśvaramuttamam //
Tantrākhyāyikā
TAkhy, 2, 64.1 evam uktvā dhanuḥpratibandhaṃ bhakṣayitum ārabdhaḥ //
Hitopadeśa
Hitop, 1, 57.5 atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ /
Kathāsaritsāgara
KSS, 4, 2, 224.2 nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ //