Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śira'upaniṣad
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāratamañjarī
Dhanvantarinighaṇṭu
Tantrāloka

Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 8.1 satputram utpādyātmānaṃ tārayati //
BaudhDhS, 2, 16, 9.2 satputram adhigacchānas tārayaty enaso bhayāt //
Gopathabrāhmaṇa
GB, 2, 2, 5, 19.0 sa hi yajñaṃ tārayatīti brāhmaṇam //
Kauśikasūtra
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
Ṛgvedakhilāni
ṚVKh, 4, 2, 8.2 tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ //
Mahābhārata
MBh, 1, 68, 37.2 tat tārayati saṃtatyā pūrvapretān pitāmahān //
MBh, 12, 136, 60.2 sa tārayati tat kāṣṭhaṃ sa ca kāṣṭhena tāryate //
MBh, 12, 169, 34.2 ātmanyeva bhaviṣyāmi na māṃ tārayati prajā //
MBh, 13, 65, 29.2 āsaptamaṃ tārayati kulaṃ bharatasattama //
MBh, 13, 94, 13.2 pratigrahastārayati puṣṭir vai pratigṛhṇatām /
MBh, 14, 93, 45.1 pitṝṃstrāṇāt tārayati putra ityanuśuśruma /
Manusmṛti
ManuS, 4, 228.2 utpatsyate hi tat pātraṃ yat tārayati sarvataḥ //
Rāmāyaṇa
Rām, Su, 37, 8.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 38, 22.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 51, 27.1 yadi māṃ tārayatyāryaḥ sugrīvaḥ satyasaṃgaraḥ /
Rām, Su, 65, 34.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
Kātyāyanasmṛti
KātySmṛ, 1, 22.2 tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam //
Kūrmapurāṇa
KūPur, 2, 26, 9.2 utpatsyate hi tatpātraṃ yat tārayati sarvataḥ //
Liṅgapurāṇa
LiPur, 2, 18, 17.2 yastārayati saṃsārāttāra ityabhidhīyate //
Viṣṇupurāṇa
ViPur, 3, 15, 56.2 sarvānbhoktṝṃstārayati yajamānaṃ tathā nṛpa //
Yājñavalkyasmṛti
YāSmṛ, 1, 205.2 kapilā cet tārayati bhūyaś cāsaptamaṃ kulam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 7.2 nirvedasamatāyuktyā yas tārayati saṃsṛteḥ //
Bhāratamañjarī
BhāMañj, 13, 984.2 tārayatyeva tamaso dravyayāgo hi bandhanam //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 7.1 tāraṃ ca tārayati rogasamudrapāraṃ dehasya saukhyakaraṇaṃ palitaṃ valiṃ ca /
Tantrāloka
TĀ, 1, 236.1 tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ /