Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kātyāyanaśrautasūtra
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasādhyāya
Rasārṇava
Ratnadīpikā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 6.1 bhagne kamaṇḍalau vyāhṛtibhiḥ śataṃ juhuyāj japed vā //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 3, 41.0 bārhaspatyam adhiśrityāśvatthī yā svayambhagnā prācy udīcī vā śākhā tatpātreṇāpidadhāti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
Arthaśāstra
ArthaŚ, 2, 2, 3.1 tāvanmātram ekadvāraṃ khātaguptaṃ svāduphalagulmaguccham akaṇṭakidrumam uttānatoyāśayaṃ dāntamṛgacatuṣpadaṃ bhagnanakhadaṃṣṭravyālaṃ mārgayukahastihastinīkalabhaṃ mṛgavanaṃ vihārārthaṃ rājñaḥ kārayet //
ArthaŚ, 2, 14, 50.1 bhagnakhaṇḍaghṛṣṭānāṃ saṃyūhyānāṃ sadṛśenānumānaṃ kuryāt //
ArthaŚ, 4, 7, 6.1 śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt //
ArthaŚ, 4, 11, 17.1 udakadhāraṇaṃ setuṃ bhindatastatraivāpsu nimajjanam anudakam uttamaḥ sāhasadaṇḍaḥ bhagnotsṛṣṭakaṃ madhyamaḥ //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 14, 3, 58.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena //
Avadānaśataka
AvŚat, 4, 2.1 śrāvastyām anyatamo mahāsārthavāho mahāsamudrād bhagnayānapātra āgataḥ /
AvŚat, 4, 2.2 sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ /
AvŚat, 10, 2.4 rājā prasenajit kauśalo jito bhīto bhagnaḥ parājitaḥ parāpṛṣṭhīkṛta ekarathena śrāvastīṃ praviṣṭaḥ /
AvŚat, 10, 3.3 tena śrutaṃ yathā rājā prasenajit kauśalo jito bhagnaḥ parāpṛṣṭhīkṛtaḥ ekaratheneha praviṣṭa iti /
AvŚat, 10, 4.7 rājānam apy ajātaśatruṃ vaidehīputraṃ jitaṃ bhītabhagnaparājitaṃ parāpṛṣṭhīkṛtaṃ jīvagrāhaṃ gṛhītvā ekarathe 'bhiropya yena bhagavāṃs tenopasaṃkrāntaḥ /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 14.2 tadbhagnaṃ na ca jānāti sa jānāti ca nityaśaḥ //
Buddhacarita
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 4, 101.2 sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ //
BCar, 5, 51.2 avaśā ghananidrayā nipeturgajabhagnā iva karṇikāraśākhāḥ //
BCar, 5, 58.2 aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratiyātanāṅganeva //
BCar, 9, 44.2 bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum //
BCar, 11, 17.2 yairnānyakāryā munayo 'pi bhagnāḥ kaḥ kāmasaṃjñānmṛgayeta śatrūn //
BCar, 13, 20.2 karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca //
Carakasaṃhitā
Ca, Sū., 13, 16.1 viddhabhagnāhatabhraṣṭayonikarṇaśiroruji /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 5, 7.1 teṣāmimāni pūrvarūpāṇi bhavanti tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatā vaivarṇyaṃ kaṇḍūrnistodaḥ suptatā paridāhaḥ pariharṣo lomaharṣaḥ kharatvamūṣmāyaṇaṃ gauravaṃ śvayathur vīsarpāgamanam abhīkṣṇaṃ ca kāye kāyacchidreṣūpadehaḥ pakvadagdhadaṣṭabhagnakṣatopaskhaliteṣvatimātraṃ vedanā svalpānāmapi ca vraṇānāṃ duṣṭir asaṃrohaṇaṃ ceti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Śār., 1, 50.2 bhagnānāṃ na punarbhāvaḥ kṛtaṃ nānyamupaiti ca //
Ca, Indr., 12, 35.1 chinnabhinnāni dagdhāni bhagnāni mṛditāni ca /
Mahābhārata
MBh, 1, 1, 115.1 yadāśrauṣaṃ māmakānāṃ variṣṭhān dhanaṃjayenaikarathena bhagnān /
MBh, 1, 1, 151.2 duryodhanaṃ virathaṃ bhagnadarpaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 175.12 ūrū bhagnau prasahyājau gadayā bhīmavegayā /
MBh, 1, 2, 178.2 bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam //
MBh, 1, 26, 1.3 abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat //
MBh, 1, 26, 2.1 tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan /
MBh, 1, 119, 20.5 bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ //
MBh, 1, 119, 21.3 kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ /
MBh, 1, 119, 21.3 kecid bhagnaśiroraskāḥ kecid bhagnakaṭītaṭāḥ /
MBh, 1, 122, 13.11 bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan //
MBh, 1, 128, 6.1 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam /
MBh, 1, 137, 16.30 bhagnaḥ syād vāyuvegena tathā rājā yudhiṣṭhiraḥ /
MBh, 1, 138, 7.4 bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ //
MBh, 1, 152, 1.2 tataḥ sa bhagnapārśvāṅgo naditvā bhairavaṃ ravam /
MBh, 1, 178, 17.1 hāhākṛtaṃ tad dhanuṣā dṛḍhena niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca /
MBh, 1, 192, 16.3 vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān //
MBh, 1, 202, 18.1 mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ /
MBh, 1, 218, 41.1 asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ /
MBh, 3, 19, 1.3 vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ //
MBh, 3, 19, 14.2 virathaṃ viprakīrṇaṃ ca bhagnaśastrāyudhaṃ tathā //
MBh, 3, 99, 7.2 na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt //
MBh, 3, 100, 10.1 kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca /
MBh, 3, 133, 17.1 vidvān bandī vedavido nigṛhya vāde bhagnān apratiśaṅkamānaḥ /
MBh, 3, 133, 20.3 sametya māṃ nihataḥ śeṣyate 'dya mārge bhagnaṃ śakaṭam ivābalākṣam //
MBh, 3, 143, 10.1 drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam /
MBh, 3, 213, 5.1 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ /
MBh, 3, 231, 1.2 gandharvais tu mahārāja bhagne karṇe mahārathe /
MBh, 3, 253, 16.1 tiṣṭhanti vartmāni navānyamūni vṛkṣāśca na mlānti tathaiva bhagnāḥ /
MBh, 3, 268, 29.2 bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ //
MBh, 3, 268, 35.2 stambhatoraṇabhagnāśca petus tatra niśācarāḥ //
MBh, 3, 270, 16.2 rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt //
MBh, 3, 270, 17.1 te 'bhipatya puraṃ bhagnā hataśeṣā niśācarāḥ /
MBh, 3, 294, 40.1 śrutvā karṇaṃ muṣitaṃ dhārtarāṣṭrā dīnāḥ sarve bhagnadarpā ivāsan /
MBh, 4, 42, 19.1 śarair abhipraṇunnānāṃ bhagnānāṃ gahane vane /
MBh, 4, 49, 14.1 ratharṣabhāste tu ratharṣabheṇa vīrā raṇe vīratareṇa bhagnāḥ /
MBh, 4, 58, 13.1 evaṃ sarvāṇi sainyāni bhagnāni bharatarṣabha /
MBh, 4, 60, 13.1 tato gaje rājani caiva bhinne bhagne vikarṇe ca sapādarakṣe /
MBh, 5, 50, 34.1 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān /
MBh, 5, 56, 53.1 saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām /
MBh, 5, 58, 27.2 bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam //
MBh, 5, 128, 6.2 nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ //
MBh, 5, 170, 21.1 te nivṛttāśca bhagnāśca dṛṣṭvā tal lāghavaṃ mama /
MBh, 5, 182, 14.2 yugaṃ ratheṣā ca tathaiva cakre tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ //
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 44, 37.1 vikīrṇāntrāḥ subahavo bhagnasakthāśca bhārata /
MBh, 6, 45, 62.1 tataḥ sainyeṣu bhagneṣu mathiteṣu ca sarvaśaḥ /
MBh, 6, 53, 4.1 dravadbhir atha bhagnaiśca parivartadbhir eva ca /
MBh, 6, 58, 40.2 adṛśyantācalāgreṣu drumā bhagnaśikhā iva //
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 58, 47.2 bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān //
MBh, 6, 58, 47.2 bhagnapṛṣṭhān bhagnakumbhānnihatān parvatopamān //
MBh, 6, 58, 48.2 vimūtrān bhagnasaṃvignāṃstathā viśakṛto 'parān //
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 6, 70, 24.3 te hatā nyapatan bhūmau vajrabhagnā iva drumāḥ //
MBh, 6, 81, 22.1 dṛṣṭvā hi bhīṣmaṃ tam anantavīryaṃ bhagnaṃ ca sainyaṃ dravamāṇam evam /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
MBh, 6, 87, 17.1 teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu /
MBh, 6, 91, 55.1 bhagnaṃ tu svabalaṃ dṛṣṭvā bhagadattena dhīmatā /
MBh, 6, 92, 63.1 rathaiśca bahubhir bhagnaiḥ kiṅkiṇījālamālibhiḥ /
MBh, 6, 92, 77.1 teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 6, 102, 19.1 bhagnākṣopaskarān kāṃścid bhagnacakrāṃśca sarvaśaḥ /
MBh, 6, 102, 20.1 savarūthai rathair bhagnai rathibhiśca nipātitaiḥ /
MBh, 6, 102, 21.2 anukarṣair upāsaṅgaiścakrair bhagnaiśca māriṣa //
MBh, 6, 105, 18.1 dhanaṃjayaśarair bhagnaṃ dravamāṇam itastataḥ /
MBh, 6, 110, 13.1 rathāśca bahavo bhagnā hayāśca śataśo hatāḥ /
MBh, 6, 110, 15.2 rathaiśca bahudhā bhagnaiḥ samāstīryata medinī //
MBh, 6, 112, 129.2 viśīrṇāśca rathā bhūmau bhagnacakrayugadhvajāḥ //
MBh, 7, 2, 19.2 mitradroho marṣaṇīyo na me 'yaṃ bhagne sainye yaḥ sahāyaḥ sa mitram //
MBh, 7, 13, 68.1 bhagnam ājñāya nistriṃśam avaplutya padāni ṣaṭ /
MBh, 7, 17, 25.1 tato bhagne bale tasmin viprayāte samantataḥ /
MBh, 7, 21, 1.2 bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe /
MBh, 7, 21, 3.1 sa hi vīro naraḥ sūta yo bhagneṣu nivartate /
MBh, 7, 21, 12.2 yathā tu bhagnā droṇena vāteneva mahādrumāḥ //
MBh, 7, 30, 1.2 teṣvanīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya /
MBh, 7, 31, 20.1 akṣo bhagno dhvajaśchinnaśchatram urvyāṃ nipātitam /
MBh, 7, 32, 1.2 pūrvam asmāsu bhagneṣu phalgunenāmitaujasā /
MBh, 7, 35, 32.2 vicakropaskaropasthān bhagnopakaraṇān api //
MBh, 7, 40, 18.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā rathaiḥ /
MBh, 7, 43, 16.2 akṣair vimathitaiścakrair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 44, 27.1 cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ /
MBh, 7, 65, 28.2 cakrair vimathitair akṣair bhagnaiśca bahudhā yugaiḥ //
MBh, 7, 75, 19.1 viniḥśvasantaste rājan bhagnadaṃṣṭrā ivoragāḥ /
MBh, 7, 88, 9.1 rathair vimathitākṣaiśca bhagnanīḍaiśca māriṣa /
MBh, 7, 97, 21.1 tatra cakrair vimathitair bhagnaiśca paramāyudhaiḥ /
MBh, 7, 97, 21.2 akṣaiśca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ //
MBh, 7, 98, 52.2 avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī //
MBh, 7, 100, 34.2 varmāṇyāśu samāsādya te bhagnāḥ kṣitim āviśan //
MBh, 7, 110, 36.2 citrapuṣpadharā bhagnā vāteneva mahādrumāḥ //
MBh, 7, 112, 29.2 girisānuruhā bhagnā dvipeneva mahādrumāḥ //
MBh, 7, 113, 17.2 syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ //
MBh, 7, 137, 21.2 ācinod bahudhā rājan bhagnadaṃṣṭram iva dvipam //
MBh, 7, 148, 17.1 tānyanīkāni bhagnāni dravamāṇāni bhārata /
MBh, 7, 148, 27.1 droṇasāyakanunnānāṃ bhagnānāṃ madhusūdana /
MBh, 7, 150, 105.1 te bhagnā vikṛtāṅgāśca chinnapṛṣṭhāśca sāyakaiḥ /
MBh, 7, 150, 106.1 sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ /
MBh, 7, 153, 15.1 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ /
MBh, 7, 154, 12.2 tān prekṣya bhagnān vimukhīkṛtāṃśca ghaṭotkaco roṣam atīva cakre //
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 154, 42.1 tasmin saṃkrande tumule vartamāne sainye bhagne līyamāne kurūṇām /
MBh, 7, 159, 40.1 tat tathā nidrayā bhagnam avācam asvapad balam /
MBh, 7, 162, 42.2 vicitraiśca rathair bhagnair hataiśca gajavājibhiḥ //
MBh, 7, 165, 3.1 bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ /
MBh, 7, 167, 13.1 bhagnanīḍair ākulāśvair āruhyānye vicetasaḥ /
MBh, 7, 167, 13.3 yugacakrākṣabhagnaiśca drutāḥ kecid bhayāturāḥ //
MBh, 8, 14, 43.1 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān /
MBh, 8, 17, 101.1 bhagnacakrai rathaiḥ kecicchinnadhvajapatākibhiḥ /
MBh, 8, 17, 101.2 sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa /
MBh, 8, 17, 111.1 bhagnākṣakūbarān kāṃścicchinnacakrāṃśca māriṣa /
MBh, 8, 18, 67.1 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham /
MBh, 8, 19, 61.2 parvatasyeva śikharaṃ vajrabhagnaṃ mahītale //
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 33, 3.2 te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ //
MBh, 8, 41, 3.3 nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat //
MBh, 8, 46, 36.2 śete 'dya pāpaḥ sa vibhinnagātraḥ kaccid bhagno dhārtarāṣṭrasya bāhuḥ //
MBh, 8, 46, 44.2 kaccit tvayā so 'dya samāśrayo 'sya bhagnaḥ parākramya suyodhanasya //
MBh, 8, 55, 68.2 bhayena mahatā bhagnaḥ putro duryodhanas tava /
MBh, 8, 56, 1.2 tato bhagneṣu sainyeṣu bhīmasenena saṃyuge /
MBh, 8, 56, 47.1 pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ /
MBh, 8, 56, 47.1 pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ /
MBh, 8, 57, 4.2 karṇena bhagnān pāñcālān drāvayan bahu śobhate //
MBh, 8, 58, 12.1 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ /
MBh, 8, 58, 20.1 tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 66, 63.1 abāṇe bhraṣṭakavace bhraṣṭabhagnāyudhe tathā /
MBh, 9, 1, 28.2 bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ //
MBh, 9, 3, 34.2 nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā //
MBh, 9, 8, 44.3 ādravann eva bhagnāste pāṇḍavaistava sainikāḥ //
MBh, 9, 16, 79.1 tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt /
MBh, 9, 17, 31.1 rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ /
MBh, 9, 17, 33.1 bhagnacakrān rathān kecidavahaṃsturagā raṇe /
MBh, 9, 18, 4.1 vṛṣā yathā bhagnaśṛṅgāḥ śīrṇadantā gajā iva /
MBh, 9, 20, 32.1 duryodhanastu samprekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 22, 32.1 tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 24, 4.2 bhagnākṣayugacakreṣāḥ kecid āsan viśāṃ pate //
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 25, 14.2 girestu kūṭajo bhagno māruteneva pādapaḥ //
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 53, 26.3 aśvatthāmā ca vikrānto bhagnasainyā diśo gatāḥ //
MBh, 9, 57, 13.1 punarāvartamānānāṃ bhagnānāṃ jīvitaiṣiṇām /
MBh, 9, 57, 14.1 suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam /
MBh, 9, 57, 45.2 bhagnorur bhīmasenena putrastava mahīpate //
MBh, 9, 63, 1.2 adhiṣṭhitaḥ padā mūrdhni bhagnasaktho mahīṃ gataḥ /
MBh, 9, 63, 3.3 rājñā yad uktaṃ bhagnena tasmin vyasana āgate //
MBh, 9, 63, 4.1 bhagnasaktho nṛpo rājan pāṃsunā so 'vaguṇṭhitaḥ /
MBh, 9, 63, 15.1 kiṃ nu citram atastvadya bhagnasakthasya yanmama /
MBh, 10, 4, 27.1 vilāpo bhagnasakthasya yastu rājño mayā śrutaḥ /
MBh, 10, 4, 28.2 nṛpater bhagnasakthasya śrutvā tādṛg vacaḥ punaḥ //
MBh, 10, 5, 23.1 vilāpo bhagnasakthasya yo me rājñaḥ pariśrutaḥ /
MBh, 10, 8, 93.1 te bhagnāḥ prapatantaśca nighnantaśca parasparam /
MBh, 10, 9, 3.1 taṃ bhagnasakthaṃ rājendra kṛcchraprāṇam acetasam /
MBh, 10, 9, 46.1 ityevam uktvā rājānaṃ bhagnasaktham acetasam /
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 12, 4, 20.2 vyapeyuste raṇaṃ hitvā rājāno bhagnamānasāḥ //
MBh, 12, 5, 3.1 kṣīṇabāṇau vidhanuṣau bhagnakhaḍgau mahīṃ gatau /
MBh, 12, 28, 46.2 dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ //
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 96, 13.1 bhagnaśastro vipannāśvaśchinnajyo hatavāhanaḥ /
MBh, 12, 100, 12.2 jitāṃ ca bhūmiṃ rakṣeta bhagnānnātyanusārayet //
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 103, 19.1 bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam /
MBh, 12, 117, 12.2 vyāditāsyaḥ kṣudhābhagnaḥ prārthayānastadāmiṣam //
MBh, 12, 117, 18.1 vyāghraṃ dṛṣṭvā kṣudhābhagnaṃ daṃṣṭriṇaṃ vanagocaram /
MBh, 12, 137, 65.2 mṛnmayasyeva bhagnasya tasya saṃdhir na vidyate //
MBh, 12, 139, 28.2 varāhakharabhagnāsthikapālaghaṭasaṃkulam //
MBh, 12, 150, 21.2 yo na vāyubalād bhagnaḥ pṛthivyām iti me matiḥ //
MBh, 12, 150, 26.1 sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ /
MBh, 12, 151, 33.1 hatāstāścaiva bhagnāśca pāṇḍavena yaśasvinā /
MBh, 12, 160, 57.1 apare dānavā bhagnā rudraghātāvapīḍitāḥ /
MBh, 12, 166, 24.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 171, 5.1 īhamāno dhanaṃ maṅkir bhagnehaśca punaḥ punaḥ /
MBh, 12, 184, 12.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
MBh, 12, 220, 77.2 sametā vibudhā bhagnāstarasā samare mayā //
MBh, 12, 263, 11.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
MBh, 12, 318, 32.2 dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ //
MBh, 13, 18, 56.2 abhagnayogo niyato 'bdam ekaṃ sa prāpnuyād aśvamedhe phalaṃ yat //
MBh, 13, 40, 34.2 sukṛśo vāyubhagnāṅgaḥ śakunir vikṛtastathā //
MBh, 13, 107, 73.1 na bhagne nāvadīrṇe vā śayane prasvapeta ca /
MBh, 13, 131, 23.1 surāpo brahmahā kṣudraścauro bhagnavrato 'śuciḥ /
MBh, 13, 140, 6.1 dānavair yudhi bhagnāḥ sma tathaiśvaryācca bhraṃśitāḥ /
MBh, 14, 73, 31.1 te bhagnamanasaḥ sarve traigartakamahārathāḥ /
Manusmṛti
ManuS, 8, 148.2 bhagnaṃ tad vyavahāreṇa bhoktā tad dravyam arhati //
ManuS, 8, 291.1 chinnanāsye bhagnayuge tiryakpratimukhāgate /
Rāmāyaṇa
Rām, Bā, 31, 21.1 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham /
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 54, 9.1 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ /
Rām, Bā, 65, 25.1 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ /
Rām, Bā, 67, 9.1 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā /
Rām, Bā, 74, 12.2 tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā //
Rām, Ay, 25, 7.1 supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale /
Rām, Ay, 71, 20.2 dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau //
Rām, Ay, 90, 20.2 mayā paśyet suduḥkhārtā hastibhagnam iva drumam //
Rām, Ay, 106, 15.2 upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva //
Rām, Ay, 110, 47.1 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ /
Rām, Ār, 3, 16.1 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ /
Rām, Ār, 26, 19.1 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ /
Rām, Ār, 49, 16.1 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam /
Rām, Ār, 59, 9.1 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham /
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 60, 30.2 bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam //
Rām, Ār, 60, 32.2 apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ //
Rām, Ār, 61, 6.1 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
Rām, Ār, 63, 17.1 etad asya dhanur bhagnam etad asya śarāvaram /
Rām, Ār, 63, 17.2 ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ //
Rām, Ār, 66, 12.2 āsyenorasi dīptena bhagnajaṅgho viceṣṭase //
Rām, Ār, 67, 12.1 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ /
Rām, Ār, 67, 22.1 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ /
Rām, Ki, 11, 6.2 vālinā tarasā bhagnā balaṃ prathayatātmanaḥ //
Rām, Ki, 12, 21.1 etasminn antare bhagnaḥ sugrīvas tena vālinā /
Rām, Ki, 14, 20.1 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ /
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 23, 9.1 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ /
Rām, Ki, 33, 12.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
Rām, Ki, 48, 21.1 te muhūrtaṃ samāśvastāḥ kiṃcid bhagnapariśramāḥ /
Rām, Su, 18, 20.1 asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ /
Rām, Su, 23, 6.2 cintayāmāsa śokena bhartāraṃ bhagnamānasā //
Rām, Su, 25, 23.2 sāgare patitā dṛṣṭā bhagnagopuratoraṇā //
Rām, Su, 39, 10.2 asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ //
Rām, Su, 40, 3.2 tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim //
Rām, Su, 41, 1.2 vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ /
Rām, Su, 43, 15.2 bhagnanīḍadhvajacchatrair bhūśca kīrṇābhavad rathaiḥ //
Rām, Su, 44, 26.1 tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram /
Rām, Su, 44, 38.1 hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ /
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Rām, Su, 45, 36.1 sa bhagnabāhūrukaṭīśirodharaḥ kṣarann asṛṅnirmathitāsthilocanaḥ /
Rām, Su, 52, 11.1 tāni bhagnavimānāni nipetur vasudhātale /
Rām, Su, 56, 92.1 tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam /
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Su, 56, 107.1 tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ /
Rām, Su, 60, 26.1 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ /
Rām, Yu, 3, 28.1 te mayā saṃkramā bhagnāḥ parikhāścāvapūritāḥ /
Rām, Yu, 22, 24.1 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ /
Rām, Yu, 33, 44.2 cakrākṣayugadaṇḍaiśca bhagnair dharaṇisaṃśritaiḥ /
Rām, Yu, 40, 34.2 nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi //
Rām, Yu, 42, 12.1 dhvajair vimathitair bhagnaiḥ kharaiśca vinipātitaiḥ /
Rām, Yu, 44, 7.2 akampanaśarair bhagnāḥ sarva eva pradudruvuḥ //
Rām, Yu, 44, 32.1 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ /
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 47, 53.2 avadhyatvāt tvayā bhagnā vānarebhyastu te bhayam //
Rām, Yu, 48, 1.2 bhagnadarpastadā rājā babhūva vyathitendriyaḥ //
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 54, 16.1 tān samīkṣyāṅgado bhagnān vānarān idam abravīt /
Rām, Yu, 54, 17.1 bhagnānāṃ vo na paśyāmi parigamya mahīm imām /
Rām, Yu, 54, 24.2 ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati //
Rām, Yu, 55, 48.1 sa tat tadā bhagnam avekṣya śūlaṃ cukopa rakṣo'dhipatir mahātmā /
Rām, Yu, 55, 113.1 te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ /
Rām, Yu, 57, 51.2 ākṣiptāḥ kṣipyamāṇāśca bhagnaśūlāśca vānaraiḥ //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 57, 88.2 narāntako bhūmitale papāta yathācalo vajranipātabhagnaḥ //
Rām, Yu, 58, 28.1 tataḥ sa śailābhinipātabhagno mahodarastena saha dvipena /
Rām, Yu, 58, 33.1 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā /
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 61, 39.1 tasmin sampīḍyamāne tu bhagnadrumaśilātale /
Rām, Yu, 63, 9.1 maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave /
Rām, Yu, 63, 36.2 abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam //
Rām, Yu, 63, 52.1 kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā /
Rām, Yu, 76, 4.2 tvara tena mahābāho bhagna eṣa na saṃśayaḥ //
Rām, Yu, 82, 18.1 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ /
Rām, Yu, 84, 6.1 sugrīvastān kapīn dṛṣṭvā bhagnān vidravato raṇe /
Rām, Yu, 85, 19.1 tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ /
Rām, Yu, 87, 8.2 dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ //
Rām, Yu, 87, 11.1 vānarāṃśca raṇe bhagnān āpatantaṃ ca rāvaṇam /
Rām, Utt, 8, 3.2 ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ //
Rām, Utt, 8, 20.2 bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ //
Rām, Utt, 11, 6.1 asakṛt tena bhagnā hi parityajya svam ālayam /
Rām, Utt, 13, 19.1 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ /
Rām, Utt, 14, 15.1 kecit tvāyudhabhagnāṅgāḥ patitāḥ samarakṣitau /
Rām, Utt, 14, 20.2 taṃ yakṣaṃ yodhayāmāsa sa ca bhagnaḥ pradudruve //
Rām, Utt, 22, 13.2 saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā //
Rām, Utt, 29, 34.2 sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ //
Rām, Utt, 36, 29.2 bhagnavicchinnavidhvastān suśāntānāṃ karotyayam //
Saundarānanda
SaundĀ, 5, 20.2 nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram //
Agnipurāṇa
AgniPur, 12, 17.1 yamalārjunamadhye 'gād bhagnau ca yamalārjunau /
Amaruśataka
AmaruŚ, 1, 19.2 dampatyoḥ śanakairapāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasaṃ vyāsaktakaṇṭhagraham //
AmaruŚ, 1, 57.2 tasminnāgatya kaṇṭhagrahaṇasarabhasasthāyini prāṇanāthe bhagnā mānasya cintā bhavati mama punarvajramayyāḥ kadā nu //
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 68.1 baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā /
AHS, Śār., 6, 10.2 rajjūpānattulāpāśam anyad vā bhagnavicyutam //
AHS, Kalpasiddhisthāna, 4, 52.1 gajavājirathakṣobhabhagnajarjaritātmanām /
AHS, Utt., 27, 21.2 prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam //
AHS, Utt., 27, 27.2 kaṭījaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam //
AHS, Utt., 27, 29.2 vimokṣe bhagnasaṃdhīnāṃ vidhim evaṃ samācaret //
AHS, Utt., 27, 35.3 vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 43.2 bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ //
BKŚS, 17, 75.1 vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ /
BKŚS, 18, 163.1 snapayantyā ca māṃ bhagnā karmakaryā pramattayā /
BKŚS, 28, 41.1 sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet /
Daśakumāracarita
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 8, 131.0 sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot //
DKCar, 2, 8, 221.0 prāgeva tasmindurgāgṛhe pratimādhiṣṭhāna eva mayā kṛtaṃ bhagnapārśvasthairyasthūlaprastarasthagitabāhyadvāraṃ bilam //
Divyāvadāna
Divyāv, 2, 147.0 tābhistaṃ dṛṣṭvā svāminau tathā tathā bhagnau yathā gṛhavibhāgaṃ kartumārabdhau //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 13, 219.1 tasya śiro bhagnam //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 17, 436.1 yato rājñā mūrdhātena trāyastriṃśānāmuktaṃ kimetadbhavanto 'tīva saṃbhramajātā devais trāyastriṃśairuktam etairasurairasmākaṃ pañca rakṣā bhagnāḥ yato 'smābhirdvārāṇi baddhāni //
Divyāv, 17, 450.1 jitā bhagnāḥ parājitāḥ parāpṛṣṭhīkṛtā āsurīṃ purīṃ praviṣṭāḥ //
Kirātārjunīya
Kir, 15, 6.2 nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 22.2 apaviddhagado bāhur bhagnaśākha iva drumaḥ //
KumSaṃ, 4, 31.2 anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī //
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
Kātyāyanasmṛti
KātySmṛ, 1, 788.2 hṛtaṃ bhagnaṃ pradāpyās te śodhyaṃ niḥsvais tu karmaṇā //
Kūrmapurāṇa
KūPur, 2, 37, 24.1 te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam /
Liṅgapurāṇa
LiPur, 1, 97, 28.1 vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu /
LiPur, 1, 100, 33.2 tat pratidhvastakalaśaṃ bhagnayūpaṃ satoraṇam //
Matsyapurāṇa
MPur, 133, 9.1 udyānāni ca bhagnāni nandanādīni yāni ca /
MPur, 137, 1.3 puraṃ praviviśurbhītāḥ pramathairbhagnagopuram //
MPur, 137, 2.1 śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ /
MPur, 149, 14.1 bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ /
MPur, 149, 15.1 bhagneṣādaṇḍacakrākṣā rathāśca śakalīkṛtāḥ /
MPur, 150, 240.1 prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ /
MPur, 153, 1.3 hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave //
MPur, 153, 154.2 tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ //
MPur, 163, 14.1 rarāja bhagnā sā śaktirmṛgendreṇa mahītale /
Nāradasmṛti
NāSmṛ, 2, 6, 23.2 grahītur ābhaved bhagnaṃ naṣṭaṃ cānyatra saṃplavāt //
NāSmṛ, 2, 14, 23.1 pade pramūḍhe bhagne vā viṣamatvāj janāntike /
NāSmṛ, 2, 20, 34.1 bhagnaṃ ca dāritaṃ caiva dhūpitaṃ miśritaṃ tathā /
Suśrutasaṃhitā
Su, Sū., 18, 30.1 cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam /
Su, Sū., 29, 48.1 napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 7.1 śūnaṃ suptatvacaṃ bhagnaṃ kampādhmānanipīḍitam /
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 46, 361.1 bhagnaviśliṣṭasandhīnāṃ kṛśānāmalparetasām /
Su, Nid., 1, 55.2 viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Cik., 3, 4.2 vyāyāmaṃ ca na seveta bhagno rūkṣānnam eva ca //
Su, Cik., 3, 14.1 śītalaṃ lākṣayā yuktaṃ prātarbhagnaḥ pibennaraḥ /
Su, Cik., 3, 24.1 bhagnāṃ vā sandhimuktāṃ vā sthāpayitvāṅgulīṃ samām /
Su, Cik., 3, 25.1 abhyajya sarpiṣā pādaṃ talabhagnaṃ kuśottaram /
Su, Cik., 3, 28.1 āñchedūrdhvamadho vāpi kaṭibhagnaṃ tu mānavam /
Su, Cik., 3, 29.1 parśukāsvatha bhagnāsu ghṛtābhyaktasya tiṣṭhataḥ /
Su, Cik., 3, 34.1 ubhe tale same kṛtvā talabhagnasya dehinaḥ /
Su, Cik., 3, 45.1 bhagnaṃ karṇaṃ tu badhnīyāt samaṃ kṛtvā ghṛtaplutam /
Su, Cik., 3, 48.1 atha jaṅghorubhagnānāṃ kapāṭaśayanaṃ hitam /
Su, Cik., 3, 50.2 bhagnasandhivimokṣeṣu vidhimenaṃ samācaret //
Su, Cik., 3, 70.1 bhagnaṃ sandhimanāviddhamahīnāṅgamanulbaṇam /
Su, Cik., 15, 36.2 bhagne śramābhipanne ca sarvathaivopayujyate //
Su, Cik., 22, 29.1 samūlaṃ daśanaṃ tasmād uddharedbhagnamasthiram /
Su, Cik., 24, 31.1 sekaḥ śramaghno 'nilahṛdbhagnasandhiprasādhakaḥ /
Su, Ka., 5, 43.1 naṣṭasaṃjñaṃ vivṛttākṣaṃ bhagnagrīvaṃ virecanaiḥ /
Su, Ka., 6, 24.1 bhagnaskandhaṃ vivṛtākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam /
Varāhapurāṇa
VarPur, 27, 23.1 tatra bhagneṣu deveṣu svayaṃ rudro'ndhakaṃ yayau /
Viṣṇupurāṇa
ViPur, 3, 9, 15.1 atithiryasya bhagnāśo gṛhātpratinivartate /
ViPur, 3, 11, 68.1 atithiryasya bhagnāśo gṛhādyātyanyatomukhaḥ /
ViPur, 3, 11, 111.1 nāviśālāṃ na vā bhagnāṃ nāsamāṃ malināṃ na ca /
ViPur, 5, 6, 7.1 yaśodā śakaṭārūḍhabhagnabhāṇḍakapālikāḥ /
ViPur, 5, 6, 17.2 bhagnāvuttuṅgaśākhāgrau tena tau yamalārjunau //
ViPur, 5, 6, 19.1 bhagnaskandhau nipatitau bhagnaśākhau mahītale /
ViPur, 5, 6, 19.1 bhagnaskandhau nipatitau bhagnaśākhau mahītale /
ViPur, 5, 15, 2.1 damite kāliye nāge bhagne tuṅgadrumadvaye /
ViPur, 5, 20, 16.1 anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ /
ViPur, 5, 20, 17.2 bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau //
ViPur, 5, 20, 33.2 kṣiptaṃ tu śakaṭaṃ yena bhagnau ca yamalārjunau //
ViPur, 5, 33, 4.3 bhagnaṃ ca dhvajamālokya hṛṣṭo harṣāntaraṃ yayau //
ViPur, 5, 34, 24.3 pothito gadayā bhagno garutmāṃśca garutmatā //
Viṣṇusmṛti
ViSmṛ, 43, 44.1 bhagnapṛṣṭhaśirogrīvāḥ sūcīkaṇṭhāḥ sudāruṇāḥ /
ViSmṛ, 67, 33.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ViSmṛ, 70, 8.1 na gajabhagnakṛte //
Yājñavalkyasmṛti
YāSmṛ, 2, 299.1 chinnanasyena yānena tathā bhagnayugādinā /
Śatakatraya
ŚTr, 1, 85.1 bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 170.1 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 12.1 citradhātuvicitrādrīn ibhabhagnabhujadrumān /
BhāgPur, 1, 17, 24.2 adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava //
BhāgPur, 3, 2, 33.1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
BhāgPur, 3, 3, 4.2 tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ //
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 4, 6, 52.1 devānāṃ bhagnagātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ /
BhāgPur, 4, 14, 30.2 bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ //
BhāgPur, 8, 6, 36.1 tāṃstathā bhagnamanaso bhagnabāhūrukandharān /
BhāgPur, 10, 4, 35.2 haṃsyanyāsaktavimukhānbhagnacāpānayudhyataḥ //
Bhāratamañjarī
BhāMañj, 1, 480.2 babhūva pāṇḍaramukhī bhagnasaṃvignamānasā //
BhāMañj, 1, 604.1 daṃśabhagnaradānsarpānprabuddho 'tha vṛkodaraḥ /
BhāMañj, 1, 710.1 ucchiṣṭabhagnapātrāṅko dhanyaścaṇḍālayācakaḥ /
BhāMañj, 1, 1003.2 cakṣūṃṣi tadgirā prāpya yayurbhagnaparākramāḥ //
BhāMañj, 1, 1060.1 sahasā dhvastadhairyeṣu bhagnotsāheṣu rājasu /
BhāMañj, 5, 207.1 bhagne mahārathaghaṭābandhe sātyakisāyakaiḥ /
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 295.2 pratyagrabhagnavalayāḥ kṛṣṇāstāmityathābravīt //
BhāMañj, 6, 272.1 bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 6, 392.1 visrastacāpakavace bhagnasyandanakuñjare /
BhāMañj, 6, 426.2 gajānīkeṣu bhagneṣu bhāgaśeṣeṣu rājasu //
BhāMañj, 6, 435.1 ghore vyatikare tasminbhagne subhaṭamaṇḍale /
BhāMañj, 6, 497.1 atha kuruvṛṣabhāṇām aṅgarājotsukānāṃ paraparibhavadīkṣābhagnamānādarāṇām /
BhāMañj, 7, 4.2 abdhau bhagne pravahaṇe vaṇijaḥ patitā iva //
BhāMañj, 7, 119.1 pāñcāleṣvatha bhagneṣu sṛñjayeṣu ca sarvataḥ /
BhāMañj, 7, 124.1 nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 168.2 utthiteṣu kabandheṣu bhagne subhaṭamaṇḍale //
BhāMañj, 7, 180.1 rambhākāṇḍavane bhagne prabhinneneva dantinā /
BhāMañj, 7, 180.2 vidrute bhūbhujāṃ cakre bhagnamānaḥ suyodhanaḥ //
BhāMañj, 7, 293.2 papāta bhagnakaṭako vajreṇeva kulācalaḥ //
BhāMañj, 7, 337.1 vidruteṣu narendreṣu bhagne gajaghaṭāvane /
BhāMañj, 7, 402.2 bhagnapradhānā hi camūrvāryamāṇāpi dīryate //
BhāMañj, 7, 416.1 bhagnāsu pāṇḍusenāsu ghore tasminmahāhave /
BhāMañj, 7, 437.2 bhagnacakradhvajahayādvikīrṇayugakūbarāt //
BhāMañj, 7, 447.2 bhagne samiti rādheye dhaureye dhairyaśālinām //
BhāMañj, 7, 458.1 tato bhagne kurubale nadantaṃ vāyunandanam /
BhāMañj, 7, 604.2 karṇaḥ kṛpasyāruroha rathaṃ bhagnamanorathaḥ //
BhāMañj, 7, 671.2 dudruvuḥ pṛthivīpālā bhagnasyandanakuñjarāḥ //
BhāMañj, 7, 715.1 matsyapāñcālasenāsu bhagnāsu pavanātmajaḥ /
BhāMañj, 7, 739.1 bhagnaṃ kurubalaṃ dṛṣṭvā śaṅkito droṇanandanaḥ /
BhāMañj, 7, 785.1 pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam /
BhāMañj, 8, 23.1 hatavīreṣu bhagneṣu chinnadhvajaratheṣu ca /
BhāMañj, 8, 80.1 tenaiva bhagnadarpo 'tha tīre nyastaḥ kṛpāvatā /
BhāMañj, 8, 101.1 cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ /
BhāMañj, 8, 114.1 bhagne suśarmapramukhe pārthāstrairnṛpamaṇḍale /
BhāMañj, 9, 12.1 srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte /
BhāMañj, 9, 41.2 rathino dudruvuḥ sarve bhagnamānamanorathāḥ //
BhāMañj, 11, 14.2 bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ //
BhāMañj, 11, 60.2 dadarśa bhuvi rājānaṃ bhagnaśaktiṃ suyodhanam //
BhāMañj, 11, 101.1 ityādi saṃjayamukhā nṛpamugramohabhagnaṃ svayaṃ vihitadurnayadṛṣṭapāram /
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //
BhāMañj, 13, 117.2 jarābhagnāśca dṛśyante rasāyanavicakṣaṇāḥ //
BhāMañj, 13, 327.2 abhagnapraṇayāṃ dhatte trailokyavijayaśriyam //
BhāMañj, 13, 566.2 muktāphalānāṃ bhagnānāṃ jatuleśairna saṃdhayaḥ //
BhāMañj, 13, 1091.2 samarārāvabhagnasya jayamāleva dantinaḥ //
BhāMañj, 13, 1416.2 bhagnavratānāṃ lubdhānāṃ niṣiddhakrayyajīvinām //
BhāMañj, 16, 57.1 taiḥ prasahya hṛte straiṇe bhagnamāno dhanaṃjayaḥ /
Devīkālottarāgama
DevīĀgama, 1, 26.2 bhagnaṃ yaiḥ śūnyamantreṇa te smṛtāḥ śūnyavedinaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 110.1 sikthakaṃ snigdhamadhuraṃ bhūtaghnaṃ bhagnasaṃdhikṛt /
Garuḍapurāṇa
GarPur, 1, 114, 69.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
GarPur, 1, 144, 3.1 śakaṭaḥ parivṛtto 'tha bhagnau ca yamalārjunau /
Hitopadeśa
Hitop, 1, 63.2 atithir yasya bhagnāśo gṛhāt pratinivartate /
Hitop, 2, 14.1 atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ /
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Hitop, 4, 21.9 sa tiraskāram āpnoti bhagnabhāṇḍo dvijo yathā //
Hitop, 4, 22.9 tena saktuśarāvaś cūrṇito bhāṇḍāni ca bahūni bhagnāni /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 23.6 durgaṃ bhagnaṃ kīrtiś ca labdheva /
Kathāsaritsāgara
KSS, 2, 2, 188.1 prahāramūrchitaṃ baddhvā śrīdattaṃ bhagnasainikam /
KSS, 2, 4, 142.1 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
KSS, 5, 2, 46.1 bhagne ca tasmiṃstatsvāmī sa vaṇik patito 'mbudhau /
KSS, 6, 1, 175.1 kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ /
Kālikāpurāṇa
KālPur, 55, 99.2 āsanaṃ cārghyapātraṃ ca bhagnamāsādayennatu //
KālPur, 55, 102.2 puṣpaṃ ca kṛmisaṃmiśraṃ viśīrṇaṃ bhagnamṛdgate //
Kṛṣiparāśara
KṛṣiPar, 1, 145.1 phālotpāṭe ca bhagne ca deśatyāgo bhaveddhruvam /
KṛṣiPar, 1, 146.2 bhrātṛnāśo yuge bhagne śaule ca mriyate sutaḥ //
Mātṛkābhedatantra
MBhT, 3, 34.2 ghaṭe bhagne yathākāśaṃ vāyau vāyur yathā priye //
MBhT, 12, 23.2 tasmāl lakṣaguṇaṃ puṇyaṃ bhagnaikabilvapattrake //
MBhT, 12, 24.1 bhagnaikabilvapattrasya sahasrakena bhāgataḥ /
Narmamālā
KṣNarm, 1, 31.1 bhagnavyatho 'tha saṃtyajya vrataṃ prāyāddigantaram /
KṣNarm, 1, 101.2 dārupāttrīṃ vahanpūrṇāṃ bhagnāmākhuvikhaṇḍitām //
KṣNarm, 1, 138.2 nanarta diviraḥ kṣībo nagno bhagnabṛsīghaṭaḥ //
KṣNarm, 1, 147.1 yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane /
Rasādhyāya
RAdhy, 1, 435.2 gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ //
Rasārṇava
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
Ratnadīpikā
Ratnadīpikā, 1, 57.2 sa bahyabhūtasaṃbhinnaṃ bhagnaṃ koṇaṃ suvartulam //
Ratnadīpikā, 1, 58.2 raktabindusamāyuktaṃ bhagnaṃ kākapadānvitam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Tantrāloka
TĀ, 8, 277.1 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
Ānandakanda
ĀK, 1, 14, 22.2 viṣakhaṇḍeṣu bhagneṣu dṛśyante yeṣu bindavaḥ //
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
Āryāsaptaśatī
Āsapt, 2, 77.2 asamayamānini mugdhe mā kuru bhagnāṅkuraṃ prema //
Āsapt, 2, 98.1 ākṛṣṭibhagnakaṭakaṃ kena tava prakṛtikomalaṃ subhage /
Āsapt, 2, 400.2 bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī //
Āsapt, 2, 400.2 bhagnā bhagnā bhrūr iva na tu tasyā vighaṭate maitrī //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 4.0 amīṣāṃ ca bhāvānāṃ bhagnānāṃ na punarbhāvaḥ punarāgamanaṃ nāstītyarthaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 34.2 malinaṃ niṣprabhaṃ citraṃ bhagnam tu mauktikaṃ tyajet //
Dhanurveda
DhanV, 1, 217.1 api bhagneṣu sainyeṣu vidruteṣu nivartate /
Haribhaktivilāsa
HBhVil, 5, 298.1 kapilā dardurā bhagnā bahucakraikacakrikā /
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 301.2 kapilā karburā bhagnā bahucakraikacakrikā //
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 304.2 tathā vyālamukhī bhagnā viṣayā baddhacakrikā /
HBhVil, 5, 309.2 khaṇḍitaṃ sphuṭitaṃ bhagnaṃ pārśvabhinnaṃ vibheditam /
HBhVil, 5, 310.2 khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣabhāk /
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //
HBhVil, 5, 478.1 dhūmrābhā vittanāśāya bhagnā bhāryāvināśikā /
HBhVil, 5, 480.1 trikoṇā viṣamā caiva chidrā bhagnā tathaiva ca /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 45.1 atithir yasya bhagnāśo gṛhāt pratinivartate /
ParDhSmṛti, 1, 46.2 atithir yasya bhagnāśas tasya homo nirarthakaḥ //
ParDhSmṛti, 3, 34.1 yas tu bhagneṣu sainyeṣu vidravatsu samantataḥ /
ParDhSmṛti, 9, 38.1 kūpād utkramaṇe caiva bhagno vā grīvapādayoḥ /
Rasārṇavakalpa
RAK, 1, 194.1 bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 35.2 sarve 'pi marutastena bhagnāḥ saṃgrāmamūrdhani //
SkPur (Rkh), Revākhaṇḍa, 83, 11.2 vanaṃ bhagnaṃ hatāḥ śūrāḥ prabhañjanasutena ca //
SkPur (Rkh), Revākhaṇḍa, 90, 15.2 apaviddhagato vāyurbhagnaśākha iva drumaḥ //