Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Hitopadeśa
Rasādhyāya
Rasādhyāyaṭīkā
Haribhaktivilāsa

Mahābhārata
MBh, 1, 141, 22.3 bhaṅktvā vṛkṣān mahāśākhāṃstāḍayāmāsatuḥ krudhā /
MBh, 1, 142, 30.8 madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān //
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 8, 21, 28.2 apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ //
MBh, 9, 30, 43.2 bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha //
MBh, 9, 32, 24.2 tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi //
MBh, 11, 11, 18.2 bhaṅktvā vimathitoraskaḥ susrāva rudhiraṃ mukhāt //
Rāmāyaṇa
Rām, Ār, 40, 19.2 viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha //
Rām, Ki, 8, 13.1 tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām /
Rām, Su, 52, 16.1 sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat /
Rām, Yu, 31, 78.1 bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ /
Rām, Yu, 42, 29.1 sa bhaṅktvā tu rathaṃ tasya hanūmānmārutātmajaḥ /
Divyāvadāna
Divyāv, 13, 105.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Divyāv, 13, 205.1 sa taiḥ prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṣkāsitaḥ //
Kūrmapurāṇa
KūPur, 2, 18, 21.2 prakṣālya bhaṅktvā tajjahyācchucau deśe samāhitaḥ //
Viṣṇupurāṇa
ViPur, 5, 14, 12.1 tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ /
Viṣṇusmṛti
ViSmṛ, 61, 17.1 prakṣālya bhaṅktvā tajjahyācchucau deśe prayatnataḥ /
Hitopadeśa
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Rasādhyāya
RAdhy, 1, 252.1 bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /
RAdhy, 1, 253.2 kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //
RAdhy, 1, 389.2 tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 253.2, 3.0 evaṃ kumpaṃ bhaṅktvā kaṇṭhalagnaṃ sattvaṃ grāhyam //
Haribhaktivilāsa
HBhVil, 4, 181.3 bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam //