Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Nāradasmṛti
Mukundamālā
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 11, 15.2 ayaṃ taṃ prāpsyate dharmaṃ yajjagattārayiṣyati //
Mahābhārata
MBh, 1, 41, 26.1 na hi nastat tapastasya tārayiṣyati sattama /
MBh, 1, 147, 4.1 ityartham iṣyate 'patyaṃ tārayiṣyati mām iti /
MBh, 3, 283, 15.2 tārayiṣyati vaḥ sarvān sāvitrīva kulāṅganā //
MBh, 12, 179, 11.1 eṣā gauḥ paralokasthaṃ tārayiṣyati mām iti /
MBh, 12, 179, 11.2 yo dattvā mriyate jantuḥ sā gauḥ kaṃ tārayiṣyati //
MBh, 12, 258, 49.2 bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati //
MBh, 12, 261, 41.2 hriyamāṇā kathaṃ vipra kubuddhīṃstārayiṣyati /
Rāmāyaṇa
Rām, Ay, 83, 2.2 śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm //
Rām, Su, 34, 22.2 kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati //
Daśakumāracarita
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
Kūrmapurāṇa
KūPur, 2, 6, 33.1 yāśeṣapuruṣān ghorānnarakāt tārayiṣyati /
Nāradasmṛti
NāSmṛ, 2, 1, 203.2 tārayiṣyati kiṃvāsmān ātmānaṃ pātayiṣyati //
Mukundamālā
MukMā, 1, 10.2 sarasijadṛśi deve tāvakī bhaktirekā narakabhidi niṣaṇṇā tārayiṣyatyavaśyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 55, 23.1 kadā paśyati tīrthaṃ vai kadā nastārayiṣyati /