Occurrences

Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kūrmapurāṇa
Meghadūta
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara

Bṛhatkathāślokasaṃgraha
BKŚS, 14, 70.2 vicitrair nartito mārgais tayā kuṭṭitatālayā //
BKŚS, 15, 23.2 yayā hastatale bhartā gurudhairyo 'pi nartitaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 80.2 nartitabhrūlatenālaṃ mardituṃ bhuvanatrayam //
Kūrmapurāṇa
KūPur, 2, 34, 48.1 taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
KūPur, 2, 34, 51.1 yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
Meghadūta
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Śatakatraya
ŚTr, 2, 94.1 upari ghanaṃ ghanapaṭalaṃ tiryag girayo 'pi nartitamayūrāḥ /
Bhāratamañjarī
BhāMañj, 1, 1126.2 vrajantīṃ vīcinicayaiḥ kṣaṇamāvartanartitām //
BhāMañj, 7, 545.2 naurivābdhermahāvātairbabhrāmāvartanartitā //
BhāMañj, 8, 113.2 āvartanartitevābhūtsahasā kuruvāhinī //
Kathāsaritsāgara
KSS, 4, 3, 82.1 maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ /