Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Śatakatraya
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 19.1 prablīno mṛditaḥ śayāṃ hato 'mitro nyarbude /
AVŚ, 11, 10, 26.1 marmāvidhaṃ roruvataṃ suparṇair adantu duścitaṃ mṛditaṃ śayānam /
AVŚ, 12, 5, 61.0 tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam //
Chāndogyopaniṣad
ChU, 7, 26, 2.11 tasmai mṛditakaṣāyāya tamasas pāraṃ darśayati bhagavān sanatkumāraḥ /
Buddhacarita
BCar, 8, 83.2 srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyabhīyuḥ //
Carakasaṃhitā
Ca, Sū., 4, 7.7 kṣiptvoṣṇatoye mṛditaṃ tat phāṇṭaṃ parikīrtitam /
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Indr., 12, 35.1 chinnabhinnāni dagdhāni bhagnāni mṛditāni ca /
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 4, 77.1 niśi sthitā vā svarasīkṛtā vā kalkīkṛtā vā mṛditāḥ śṛtā vā /
Ca, Cik., 2, 1, 39.2 tāṃ nātipakvāṃ mṛditāṃ kaukkuṭe madhure rase //
Mahābhārata
MBh, 1, 128, 7.1 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā /
MBh, 3, 62, 14.1 yan nāham adya mṛditā hastiyūthena duḥkhitā /
MBh, 5, 181, 21.1 tataste mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ /
MBh, 6, 44, 18.2 dantidantāvabhinnānāṃ mṛditānāṃ ca dantibhiḥ //
MBh, 6, 44, 34.2 hastibhir mṛditāḥ kecit kṣuṇṇāścānye turaṃgamaiḥ //
MBh, 6, 50, 113.2 mahāvyūhaḥ kaliṅgānām ekena mṛditastvayā //
MBh, 6, 92, 72.2 aśvāstaraparistomai rāṅkavair mṛditaistathā //
MBh, 6, 92, 76.1 evam ete mahāsene mṛdite tatra bhārata /
MBh, 6, 92, 77.1 teṣu śrānteṣu bhagneṣu mṛditeṣu ca bhārata /
MBh, 6, 110, 17.1 keyūrair aṅgadair hārai rāṅkavair mṛditaistathā /
MBh, 6, 117, 15.2 tasyārthe kururājasya rājāno mṛditā yudhi //
MBh, 7, 23, 15.2 avaśeṣaṃ na paśyāmi kakude mṛdite sati //
MBh, 7, 83, 28.1 tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ /
MBh, 7, 167, 15.2 saṃchinnā nemiṣu gatā mṛditāśca hayadvipaiḥ //
MBh, 8, 5, 106.2 avaśeṣaṃ na paśyāmi kakude mṛdite sati //
MBh, 8, 16, 37.1 mṛditānīva padmāni pramlānā iva ca srajaḥ /
MBh, 8, 17, 47.2 tathā sā kauravī senā mṛditā tena bhārata //
MBh, 8, 68, 1.2 śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ /
MBh, 9, 60, 11.2 duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā //
MBh, 9, 63, 15.2 kruddhena bhīmasenena pādena mṛditaṃ śiraḥ //
MBh, 11, 26, 29.2 rathāṃśca mṛditāṃstatra nānāpraharaṇāni ca //
MBh, 12, 14, 21.2 tvayā puruṣaśārdūla daṇḍena mṛditaḥ prabho //
MBh, 12, 14, 22.2 apareṇa mahāmeror daṇḍena mṛditastvayā //
MBh, 12, 14, 23.2 pūrveṇa tu mahāmeror daṇḍena mṛditastvayā //
MBh, 12, 14, 24.2 bhadrāśvaḥ puruṣavyāghra daṇḍena mṛditastvayā //
MBh, 12, 14, 25.2 vigāhya sāgaraṃ vīra daṇḍena mṛditāstvayā //
Rāmāyaṇa
Rām, Ay, 88, 25.1 mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ /
Rām, Ār, 31, 18.1 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā /
Rām, Su, 7, 44.1 sukuṇḍaladharāścānyā vicchinnamṛditasrajaḥ /
Rām, Su, 7, 44.2 gajendramṛditāḥ phullā latā iva mahāvane //
Rām, Su, 12, 18.1 vidhūtakeśī yuvatir yathā mṛditavarṇikā /
Rām, Yu, 22, 30.2 śāyitā mṛditāstatra vāyuvegair ivāmbudāḥ //
Amaruśataka
AmaruŚ, 1, 87.1 kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsairayamamṛtahṛdyo'dhararasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 15.2 syāc chanair mṛditaḥ snātas tataḥ snehavidhiṃ bhajet //
AHS, Sū., 22, 10.2 nivāte sātape svinnamṛditaskandhakandharaḥ //
AHS, Sū., 27, 27.2 kukṣerārabhya mṛdite vidhyed baddhordhvapaṭṭake //
AHS, Cikitsitasthāna, 16, 6.2 drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit //
AHS, Kalpasiddhisthāna, 1, 8.2 tataḥ pibet kaṣāyaṃ taṃ prātar mṛditagālitam //
AHS, Kalpasiddhisthāna, 1, 22.1 āsutya vāruṇīmaṇḍaṃ pibenmṛditagālitam /
AHS, Kalpasiddhisthāna, 1, 40.1 ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet /
AHS, Kalpasiddhisthāna, 3, 37.1 tad eva darbhamṛditaṃ raktaṃ vastau niṣecayet /
AHS, Utt., 9, 13.1 striyāḥ kṣīre chagalyā vā mṛditaṃ netrasecanam /
AHS, Utt., 9, 14.1 kuryān netre 'tilikhite mṛditaṃ dadhimastunā /
AHS, Utt., 14, 10.2 aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam //
AHS, Utt., 16, 16.2 vastrasthaṃ stanyamṛditaṃ pittaraktābhighātajit //
AHS, Utt., 21, 63.1 kuryāt tad ghaṭṭitaṃ chinnaṃ mṛditaṃ ca vivardhate /
AHS, Utt., 33, 16.1 mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ /
AHS, Utt., 33, 16.1 mṛditaṃ mṛditaṃ vastrasaṃrabdhaṃ vātakopataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 43.1 athānantaram āgatya saṃbhogamṛditāmbaraḥ /
Kirātārjunīya
Kir, 10, 9.1 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ /
Kir, 12, 51.1 mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ /
Kāmasūtra
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
Matsyapurāṇa
MPur, 117, 10.2 mṛditābhiḥ samākīrṇaṃ gandharvāṇāṃ manoramam //
MPur, 138, 51.1 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam /
Suśrutasaṃhitā
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Cik., 9, 17.2 etat samastaṃ mṛditaṃ pralepācchvitrāṇi sarvāṇyapahanti śīghram //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 107.1 muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt /
Śatakatraya
ŚTr, 1, 44.2 kalāśeṣaś candraḥ suratamṛditā bālavanitā tannimnā śobhante galitavibhavāś cārthiṣu narāḥ //
Rasahṛdayatantra
RHT, 2, 14.2 khalve dattvā mṛditaṃ yāvat tannaṣṭapiṣṭatām eti //
RHT, 3, 10.1 ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 4, 17.2 abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //
RHT, 4, 22.1 iti tāpyaśulbasahitaṃ ghanasatvaṃ lohakhalvake mṛditam /
RHT, 5, 28.1 kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /
RHT, 5, 28.2 tripuṭaistapte khalve mṛditā garbhe tathā dravati //
RHT, 5, 33.2 svedanavidhinā jñātvā mṛditāṃ tapte tu khalvatale //
RHT, 5, 46.2 mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //
RHT, 5, 49.2 garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //
RHT, 14, 13.1 baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 18, 7.1 tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /
RHT, 18, 54.2 tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //
RHT, 18, 65.1 madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā /
Rasaprakāśasudhākara
RPSudh, 2, 52.2 tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //
RPSudh, 3, 24.2 sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //
RPSudh, 6, 15.2 kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /
RPSudh, 7, 59.2 arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //
Rasaratnasamuccaya
RRS, 11, 45.1 khalle dattvā mṛditaṃ yāvat tan naṣṭapiṣṭatām eti /
RRS, 11, 93.2 tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //
RRS, 13, 51.1 sūtaḥ ṣoḍaśa tatsamo dinakarastasyārdhabhāgo baliḥ sindhustasya samaḥ susūkṣmamṛditaḥ ṣaṭ pippalī cūrṇitaḥ /
Rasendracintāmaṇi
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 3, 142.1 sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /
RCint, 3, 173.1 tadanu krāmaṇamṛditaḥ sikthakapariveṣṭito deyaḥ /
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
Rasendrasārasaṃgraha
RSS, 1, 34.2 varāranālānalakanyakābhiḥ satryūṣaṇābhirmṛditastu sūtaḥ //
Ānandakanda
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 664.2 devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 8.3 uṣṇaṃ tadarthaṃ bhṛśamatra dattvā viśoṣayettanmṛditaṃ yathāvat //
Bhāvaprakāśa
BhPr, 7, 3, 141.2 uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //
Mugdhāvabodhinī
MuA zu RHT, 3, 10.2, 2.0 tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ //
MuA zu RHT, 3, 11.2, 3.0 evaṃvidhaṃ dravyaṃ kṣitikhagavetasabījapūrāmlaiḥ kṣitiśca khagaś ca vetasaṃ ca bījapūraś ca kṣitikhagabījapūrāḥ bījapūro mātuluṅgaḥ teṣāṃ trayāṇāmamlāḥ tair mṛditaṃ gharṣitaṃ sat rasendraś carati //
MuA zu RHT, 3, 11.2, 4.0 kiṃ kṛtvā mṛditaṃ truṭiśo 'lpamātraṃ dattvā //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 28.2, 4.0 khalve mṛditā satī tathā tenaiva prakāreṇa natvanyaprakāreṇa garbhe rasodare dravati salilarūpā tiṣṭhati //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 15, 12.2, 2.0 imā drutayaḥ soṣṇatuṣakarīṣādinā tāpite khalve mṛditāḥ satyo milanti rasena saha tathā kāryam //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 7.2, 2.0 tadanu lākṣāmatsyādipittabhāvanāyā anantaraṃ tasmin lākṣādikalke krāmaṇamṛdite kāntarasakadaradaraktatailendragopādyair mṛdite sati punastatkalkena taccūrṇenāpi piṇḍitarasena vedhaḥ kartavya iti śeṣaḥ //
MuA zu RHT, 18, 55.2, 5.0 punaryāvannirutthabhāvaṃ aśīratvaṃ vrajet tāvanmṛditapuṭitaṃ marditapācitaṃ kuryād ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 16.3, 6.2 tāvanmṛditapuṭitaṃ nirutthabhāvaṃ vrajedyāvat //
Yogaratnākara
YRā, Dh., 326.2 uṣṇaṃ tadardhaṃ śṛtamatra dattvā viśodhayettanmṛditaṃ yathāvat //