Occurrences
Aitareyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Viṣṇusmṛti
Aitareyabrāhmaṇa
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
Ṛgveda
ṚV, 7, 18, 22.2 arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan //
ṚV, 8, 37, 7.1 śyāvāśvasya rebhatas tathā śṛṇu yathāśṛṇor atreḥ karmāṇi kṛṇvataḥ /
ṚV, 8, 44, 20.1 adabdhasya svadhāvato dūtasya rebhataḥ sadā /
ṚV, 9, 96, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan //
ṚV, 9, 96, 17.2 kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan //
ṚV, 9, 97, 1.2 sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā //
ṚV, 9, 97, 7.2 mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan //
ṚV, 9, 97, 47.2 vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan //
ṚV, 9, 106, 14.2 rebhan pavitram pary eṣi viśvataḥ //
ṚV, 10, 3, 6.2 pratnebhir yo ruśadbhir devatamo vi rebhadbhir aratir bhāti vibhvā //
ṚV, 10, 61, 24.1 adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu /
Ṛgvedakhilāni
ṚVKh, 1, 2, 2.2 taṃ vāṃ ratiṃ vidatheṣu viprā rebhanto dasrāv agaman manasyum //
ṚVKh, 1, 3, 7.1 evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau /
Viṣṇusmṛti
ViSmṛ, 48, 6.2 śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram atyeti rebhan //