Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha

Aṣṭasāhasrikā
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
Lalitavistara
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
Mahābhārata
MBh, 12, 166, 6.1 sa pūrvasaṃdhyāṃ brahmāṇaṃ vandituṃ yāti sarvadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 54.1 taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum /
BKŚS, 12, 2.2 tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 12, 3.2 kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum //
BKŚS, 18, 2.1 atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn /
BKŚS, 18, 519.1 taṃ vanditum upāsarpam utsarpatsaumyacandrikam /
BKŚS, 19, 152.1 pitarau vandituṃ cāham aṣṭamyādiṣu parvasu /