Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śivasūtravārtika
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 17, 12.1 tato 'surāścakrabhinnā vamanto rudhiraṃ bahu /
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 4, 60, 15.2 prākṣveḍayad yoddhumanāḥ kirīṭī bāṇena viddhaṃ rudhiraṃ vamantam //
MBh, 5, 47, 14.1 yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam /
MBh, 6, 58, 50.1 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ /
MBh, 6, 73, 37.1 athopagacchac charavikṣatāṅgaṃ padātinaṃ krodhaviṣaṃ vamantam /
MBh, 6, 75, 30.2 vikarṇarudhiraklinnā vamanta iva śoṇitam //
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 65, 25.1 atividdhāśca nārācair vamanto rudhiraṃ mukhaiḥ /
MBh, 7, 170, 55.1 pannagair iva dīptāsyair vamadbhir analaṃ raṇe /
MBh, 8, 16, 27.2 vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi //
MBh, 8, 40, 71.2 śerate yudhi nirbhinnā vamanto rudhiraṃ bahu //
MBh, 8, 68, 17.1 śarāvabhinnaiḥ patitaiś ca vājibhiḥ śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ /
MBh, 9, 10, 54.1 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ /
MBh, 9, 22, 47.2 avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ //
MBh, 9, 22, 49.1 bhūmau nipatitāścānye vamanto rudhiraṃ bahu /
MBh, 9, 22, 78.2 yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ //
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 10, 9, 3.2 vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale //
Rāmāyaṇa
Rām, Ār, 63, 13.1 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman /
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 37, 14.2 yastasya vamato bāṇān sthātum utsahate 'grataḥ //
Rām, Yu, 45, 34.1 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire //
Rām, Yu, 57, 88.1 sa muṣṭiniṣpiṣṭavibhinnavakṣā jvālāṃ vamañ śoṇitadigdhagātraḥ /
Rām, Yu, 90, 17.1 te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ /
Rām, Yu, 94, 21.1 gṛdhrair anugatāścāsya vamantyo jvalanaṃ mukhaiḥ /
Rām, Yu, 95, 14.1 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman /
Rām, Utt, 31, 16.2 sphuṭībhiścalajihvābhir vamantam iva viṣṭhitam //
Saundarānanda
SaundĀ, 7, 10.1 gandhaṃ vamanto 'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 20.2 ubhe pārśve lalāṭaṃ ca vamataś cāsya dhārayet //
AHS, Sū., 28, 38.1 sahasā sūtrabaddhena vamatas tena cetarat /
AHS, Śār., 6, 47.2 apūpaśaṣkulīr jagdhvā vibuddhas tadvidhaṃ vaman //
AHS, Cikitsitasthāna, 6, 2.1 balino bahudoṣasya vamataḥ pratataṃ bahu /
AHS, Kalpasiddhisthāna, 3, 29.1 vamato 'ntaḥ praviṣṭāyāṃ jihvāyāṃ kavaḍagrahāḥ /
AHS, Utt., 3, 7.2 vakravaktro vaman lālāṃ bhṛśam ūrdhvaṃ nirīkṣate //
AHS, Utt., 7, 3.2 dantān khādan vaman phenaṃ hastau pādau ca vikṣipan //
AHS, Utt., 35, 35.1 mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ /
AHS, Utt., 37, 11.2 khair vamañchoṇitaṃ kṛṣṇam indriyārthān asaṃvidan //
Daśakumāracarita
DKCar, 1, 5, 24.3 tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ /
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Matsyapurāṇa
MPur, 138, 33.1 vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ /
MPur, 150, 129.2 sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman //
MPur, 150, 175.1 sthitā vamanto dhāvanto galadraktavasāsṛjaḥ /
Suśrutasaṃhitā
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Nid., 1, 55.2 viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṃ vaman //
Su, Cik., 33, 12.2 kaphaprasekagrahaṇīpradoṣā na santi jantor vamataḥ kadācit //
Su, Ka., 2, 27.2 mūrchan vaman gadgadavāgviṣaṇṇo bhavecca duṣyodaraliṅgajuṣṭaḥ //
Su, Utt., 19, 12.1 syātpippalīlavaṇamākṣikasaṃyutair vā nainaṃ vamantam api vāmayituṃ yateta /
Su, Utt., 55, 18.2 śakṛdvamantaṃ matimānudāvartinamutsṛjet //
Su, Utt., 61, 9.2 dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau //
Su, Utt., 61, 11.2 vepamāno daśan dantān śvasan phenaṃ vamann api //
Su, Utt., 61, 14.2 śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham //
Viṣṇupurāṇa
ViPur, 5, 16, 12.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 9.1 antargrāmeṣu mukhato vamantyo vahnim ulbaṇam /
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
Bhāratamañjarī
BhāMañj, 6, 379.2 tadvamanto viṣaṃ tīkṣṇaṃ bhogānbhogabhṛtāṃ varāḥ //
Kathāsaritsāgara
KSS, 2, 5, 109.1 sa papāta vyathākrānto mukhena rudhiraṃ vaman /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 2.0 sthūlaprameyaparyantaṃ vamantī viśvam āntaram //
Kokilasaṃdeśa
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /