Occurrences

Suśrutasaṃhitā
Rasendracūḍāmaṇi
Ānandakanda

Suśrutasaṃhitā
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Ka., 5, 25.2 vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet //
Su, Utt., 40, 26.1 athavā vāmayitvāme śūlādhmānanipīḍitam /
Rasendracūḍāmaṇi
RCūM, 14, 62.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /
Ānandakanda
ĀK, 2, 4, 52.1 bhakṣitaṃ vāmayitvātha recayitvā dviyāmataḥ /