Occurrences

Saṅghabhedavastu
Divyāvadāna

Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Divyāvadāna
Divyāv, 1, 49.0 śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām //
Divyāv, 1, 487.0 tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe 'nupradattāḥ //
Divyāv, 3, 54.0 mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 149.0 tataḥ supriyeṇa sārthavāhena bhāṇḍaniṣkrayārthe svaṃ dravyamanupradattam //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 159.0 tataḥ supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmṛtya dṛḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam //
Divyāv, 8, 454.0 asmākamasvāmikānāṃ svāmī bhava pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 18, 111.1 yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikādannapānamanviṣya tasyā anupradattam //
Divyāv, 18, 416.1 tena mālākāreṇaivaṃ śrutvā tasyā dārikāyāstānyuddhṛtya anupradattāni //
Divyāv, 18, 433.1 evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni ātmanā dve gṛhīte //
Divyāv, 18, 481.1 tatastasya dīpena rājñā anupradattāḥ //
Divyāv, 19, 114.1 janakāyena bhagavantaṃ dṛṣṭvā vivaramanupradattam //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //