Occurrences

Khādiragṛhyasūtra
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Yājñavalkyasmṛti
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtra
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
Lalitavistara
LalVis, 3, 28.22 kṛtajñaṃ ca kṛtaveditaṃ ca tatkulaṃ bhavati /
LalVis, 4, 4.55 vedanāgatānusmṛtir dharmālokamukhaṃ sarvaveditapratipraśrabdhyai saṃvartate /
Mahābhārata
MBh, 3, 48, 14.2 cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 121.2 jṛmbhāveditanidrāntāṃ pṛcchati sma tamālikām //
Liṅgapurāṇa
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
Matsyapurāṇa
MPur, 134, 21.1 tadetānyevamādīni utpātāveditāni ca /
Saṃvitsiddhi
SaṃSi, 1, 103.2 sā vidyā kiṃ nu saṃvittir vedyaṃ vā veditātha vā //
Yājñavalkyasmṛti
YāSmṛ, 2, 6.1 pratyarthino 'grato lekhyaṃ yathāveditam arthinā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /