Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 3, 51.1 sa kadācid araṇye kṣudhārto 'rkapatrāṇyabhakṣayat //
MBh, 1, 39, 29.3 yasminn eva phale nāgastam evābhakṣayat svayam /
MBh, 3, 163, 36.2 sahasābhyahanaṃ bhūtaṃ tānyapyastrāṇyabhakṣayat //
MBh, 3, 195, 23.2 kruddhaścābhakṣayat teṣāṃ śastrāṇi vividhāni ca //
MBh, 12, 113, 12.2 abhakṣayat tato grīvām uṣṭrasya bharatarṣabha //
MBh, 12, 136, 28.1 sa tam unmātham āruhya tad āmiṣam abhakṣayat /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 89.2 aprakṣālitahastaiva tatsamakṣam abhakṣayat //
BKŚS, 18, 154.2 kulmāṣapiṇḍikāṃ hṛtvā kṣudhitatvād abhakṣayat //
Viṣṇupurāṇa
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 5, 23, 3.1 ārādhayanmahādevaṃ so 'yaścūrṇamabhakṣayat /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 42.2 abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ //