Occurrences

Mahābhārata

Mahābhārata
MBh, 13, 112, 42.2 brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ //
MBh, 13, 112, 44.1 kṛmibhāvāt pramuktastu tato jāyati gardabhaḥ /
MBh, 13, 112, 44.3 śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ //
MBh, 13, 112, 46.2 tataḥ pretaḥ parikliṣṭaḥ paścājjāyati brāhmaṇaḥ //
MBh, 13, 112, 51.2 so 'pi rājanmṛto jantuḥ pūrvaṃ jāyati gardabhaḥ //
MBh, 13, 112, 52.2 biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ //
MBh, 13, 112, 54.2 vyālo bhūtvā tu ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 55.2 so 'pi mohasamāpanno mṛto jāyati vānaraḥ //
MBh, 13, 112, 56.2 śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ //
MBh, 13, 112, 58.2 duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 59.1 asūyako naraścāpi mṛto jāyati śārṅgakaḥ /
MBh, 13, 112, 59.2 viśvāsahartā tu naro mīno jāyati durmatiḥ //
MBh, 13, 112, 60.1 bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata /
MBh, 13, 112, 61.2 kīṭaḥ saṃjāyate jantustato jāyati mānuṣaḥ //
MBh, 13, 112, 64.1 tataḥ pretya mahārāja punar jāyati sūkaraḥ /
MBh, 13, 112, 65.2 śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ //
MBh, 13, 112, 66.1 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ /
MBh, 13, 112, 68.2 pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ //
MBh, 13, 112, 70.2 tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ //
MBh, 13, 112, 72.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 74.2 adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ //
MBh, 13, 112, 75.2 anirvāpya samaśnan vai tato jāyati vāyasaḥ //
MBh, 13, 112, 76.1 vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ /
MBh, 13, 112, 79.2 tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ //
MBh, 13, 112, 90.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 92.2 kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ //
MBh, 13, 112, 100.2 krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ //
MBh, 13, 112, 102.1 varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ /
MBh, 13, 112, 105.1 matsyayonim anuprāpya mṛto jāyati mānuṣaḥ /
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 117, 26.2 mṛtyukāle hi bhūtānāṃ sadyo jāyati vepathuḥ //
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /