Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Kaṭhopaniṣad
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Śukasaptati

Aitareyabrāhmaṇa
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
Chāndogyopaniṣad
ChU, 4, 6, 1.1 agniṣṭe pādaṃ vakteti /
ChU, 4, 8, 1.1 madguṣṭe pādaṃ vakteti /
ChU, 4, 14, 1.3 ācāryas tu te gatiṃ vakteti /
Kaṭhopaniṣad
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
Ṛgveda
ṚV, 8, 32, 15.2 nakir vaktā na dād iti //
Mahābhārata
MBh, 1, 224, 10.1 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃcana /
MBh, 3, 250, 2.2 na tveha vaktāsti taveha vākyam anyo naro vāpyatha vāpi nārī //
MBh, 4, 4, 45.2 anuśiṣṭāḥ sma bhadraṃ te naitad vaktāsti kaścana /
MBh, 5, 86, 11.1 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ /
MBh, 12, 308, 91.1 vaktā śrotā ca vākyaṃ ca yadā tvavikalaṃ nṛpa /
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
Rāmāyaṇa
Rām, Su, 20, 2.2 yathā yathā priyaṃ vaktā paribhūtastathā tathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 43.1 tadā ca guṇavidveṣī jano vaktā bhaved yathā /
Śukasaptati
Śusa, 9, 2.2 sa evātmīyahāsyasya matsyahāsyasya ca kāraṇaṃ vaktā /