Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 10, 10, 2.2 divainān raśmibhir jahi rātryaināṃs tamasā vadhīs te yantv adhamaṃ tamaḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 11, 1.2 mā no vadhīr vidyutā deva sasyaṃ mota vadhī raśmibhiḥ sūryasya //
AVŚ, 7, 11, 1.2 mā no vadhīr vidyutā deva sasyaṃ mota vadhī raśmibhiḥ sūryasya //
AVŚ, 8, 2, 5.2 kṛṇomy asmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ //
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 16.3 vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te svāhā /
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 34.0 mā mā vadhīr iti //
MS, 2, 4, 3, 49.0 mā mā vadhīr iti //
MS, 2, 4, 3, 64.0 mā mā vadhīḥ //
Ṛgveda
ṚV, 1, 33, 4.1 vadhīr hi dasyuṃ dhaninaṃ ghanena ekaś carann upaśākebhir indra /
ṚV, 1, 53, 8.1 tvaṃ karañjam uta parṇayaṃ vadhīs tejiṣṭhayātithigvasya vartanī /
ṚV, 1, 104, 8.1 mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 8.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
ṚV, 1, 170, 2.2 tebhiḥ kalpasva sādhuyā mā naḥ samaraṇe vadhīḥ //
ṚV, 4, 30, 8.2 striyaṃ yad durhaṇāyuvaṃ vadhīr duhitaraṃ divaḥ //
ṚV, 4, 30, 18.2 arṇācitrarathāvadhīḥ //
ṚV, 6, 33, 3.2 vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama //
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 8, 45, 34.2 vadhīr mā śūra bhūriṣu //
ṚV, 8, 79, 8.2 mā no hārdi tviṣā vadhīḥ //
Ṛgvedakhilāni
ṚVKh, 2, 8, 1.1 mayi śleṣo mā vadhīḥ pra saṃrājaṃ ca sukrato /
Mahābhārata
MBh, 1, 92, 47.1 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti /
MBh, 1, 128, 4.120 mā vadhīstad balaṃ bhīma gurudānaṃ pradīyatām /
MBh, 1, 143, 3.2 kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ /
MBh, 1, 148, 5.11 māsmān kāmād vadhī rakṣo dāsyāmaste sadā vayam /
MBh, 3, 255, 59.3 mā vadhīriti pārthas taṃ dayāvān abhyabhāṣata //
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ mā vadhīr drupadātmaja //
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ mā vadhīr iti dharmavit //
MBh, 12, 133, 13.2 mā vadhīstvaṃ striyaṃ bhīruṃ mā śiśuṃ mā tapasvinam /
MBh, 12, 136, 72.2 trāyasva māṃ mā vadhīśca śakto 'smi tava mokṣaṇe //
Śvetāśvataropaniṣad
ŚvetU, 4, 22.2 vīrān mā no rudra bhāmito vadhīr haviṣmantaḥ sadam it tvā havāmahe //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 88.2 yuvarājaṃ mahārāja mā vadhīr bhaginīpatim //
BKŚS, 18, 472.2 andhayaṣṭhis tayos tasmād bhrātar māṃ mā vadhīr iti //
Kathāsaritsāgara
KSS, 1, 6, 81.2 putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike //
KSS, 2, 2, 75.1 mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
KSS, 3, 4, 334.2 mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 30.3 mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare //