Occurrences

Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 2, 6, 5.2 tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi //
Mahābhārata
MBh, 1, 51, 17.1 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya /
MBh, 1, 51, 20.2 suvarṇaṃ rajataṃ gāśca na tvāṃ rājan vṛṇomyaham /
MBh, 1, 77, 8.3 yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam //
MBh, 1, 92, 11.1 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomyaham /
MBh, 1, 158, 55.2 tvatto 'streṇa vṛṇomyaśvān saṃyogaḥ śāśvato 'stu nau /
MBh, 2, 63, 28.2 dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha /
MBh, 3, 277, 15.1 tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomyaham /
MBh, 3, 278, 26.2 sakṛd vṛto mayā bhartā na dvitīyaṃ vṛṇomyaham //
MBh, 3, 284, 31.1 vṛṇomi kīrtiṃ loke hi jīvitenāpi bhānuman /
MBh, 6, 41, 79.3 kāmaṃ yudhya parasyārthe varam etad vṛṇomyaham //
MBh, 6, 41, 93.1 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt /
MBh, 12, 82, 9.2 dvābhyāṃ nivārito nityaṃ vṛṇomyekataraṃ na ca //
MBh, 12, 322, 4.2 taṃ cādidevaṃ satataṃ prapanna ekāntabhāvena vṛṇomyajasram /
MBh, 13, 12, 47.3 etasmāt kāraṇācchakra strītvam eva vṛṇomyaham //
Rāmāyaṇa
Rām, Utt, 30, 8.2 amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe //
Kūrmapurāṇa
KūPur, 1, 14, 36.2 vināśayāśu taṃ yajñaṃ varamekaṃ vṛṇomyaham //
Viṣṇupurāṇa
ViPur, 4, 2, 56.1 ūcuśca alaṃ bhaginyo 'ham imaṃ vṛṇomi vṛto mayā naiṣa tavānurūpaḥ /
Viṣṇusmṛti
ViSmṛ, 86, 15.2 vṛṇomi tam ahaṃ bhaktyā sa me rakṣatu sarvataḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 75.1 tat pāpaṃ śamayādya tvaṃ varam etaṃ vṛṇomy aham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 30.3 vṛṇomi mātāpitarau nānyā gatirmatirmama //