Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 9, 50.1 tanniścayādvā vasudhādhipāste rājyāni muktvā śamamāptavantaḥ /
Mahābhārata
MBh, 1, 70, 46.4 pārayitvā tvanaśanaṃ sadāraḥ svargam āptavān //
MBh, 1, 155, 52.3 sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ //
MBh, 1, 210, 2.39 yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān /
MBh, 3, 89, 14.1 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān /
MBh, 3, 121, 21.3 sukanyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān //
MBh, 3, 182, 15.1 mṛto hyayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān /
MBh, 5, 52, 4.1 samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān /
MBh, 7, 8, 29.3 sa kathaṃ brāhmaṇo vṛddhaḥ śastreṇa vadham āptavān //
MBh, 7, 119, 10.1 tatra vai devakīṃ devīṃ vasudevārtham āptavān /
MBh, 7, 159, 31.2 sukham āptavatī vīram arjunaṃ pratyapūjayat //
MBh, 7, 166, 23.1 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān /
MBh, 7, 166, 32.2 yanmāṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān //
MBh, 9, 49, 48.3 brahmaṇaḥ sadanaṃ vipra jaigīṣavyo yadāptavān //
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 117, 44.2 ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān //
MBh, 12, 133, 3.2 kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān //
MBh, 12, 133, 24.1 kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān /
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 103, 31.2 varadānānmama surā nahuṣo rājyam āptavān /
Rāmāyaṇa
Rām, Utt, 31, 23.3 narmadādarśajaṃ harṣam āptavān rākṣaseśvaraḥ //
Rām, Utt, 36, 4.2 jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān //
Agnipurāṇa
AgniPur, 14, 27.3 rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān //
AgniPur, 15, 14.1 indrānītarathārūḍhaḥ sānujaḥ svargamāptavān /
Harivaṃśa
HV, 22, 42.2 anaśnan deham utsṛjya sadāraḥ svargam āptavān //
Kūrmapurāṇa
KūPur, 1, 18, 6.2 prasādāt pārvatīśasya yogamuttamamāptavān //
KūPur, 2, 11, 129.2 lebhe tat paramaṃ jñānaṃ tasmād vālmīkirāptavān //
Liṅgapurāṇa
LiPur, 1, 29, 25.2 samṛddhaśreyasāṃ yoniryajñā vai nāśamāptavān //
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 67, 25.2 sādhayitvā tvanaśanaṃ sadāraḥ svargamāptavān //
Matsyapurāṇa
MPur, 6, 10.1 virocanaś caturthaśca sa baliṃ putramāptavān /
MPur, 22, 60.1 nihatya namuciṃ śakrastapasā svargamāptavān /
MPur, 150, 38.2 sa tu kiṃkarayuddhena grasanaḥ śramamāptavān //
Viṣṇupurāṇa
ViPur, 1, 20, 34.2 tadāsau bhagavaddhyānāt paraṃ nirvāṇam āptavān //
Bhāratamañjarī
BhāMañj, 5, 424.1 bhrāntvā diśastā ṛṣabhaḥ prāṃśuṃ bhūdharamāptavān /
BhāMañj, 7, 103.1 amoghamāptavāṃstasmād daityātso 'sau narādhipaḥ /
BhāMañj, 7, 743.2 aho mamāpi janakaḥ keśagrahaṇamāptavān //
BhāMañj, 13, 1381.2 aśoke vimale snātvā rudrāṇīkūpamāptavān //
BhāMañj, 13, 1435.1 śakrādapi svayaṃ prāptānnaiva brāhmaṇyamāptavān /
Garuḍapurāṇa
GarPur, 1, 145, 23.1 nāptavantaḥ kurukṣetre yuddhaṃ cakrurbalānvitāḥ /
GarPur, 1, 145, 29.2 śokasāgaramāsādya droṇo 'pi svargamāptavān //
Kathāsaritsāgara
KSS, 1, 5, 104.2 bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān //
KSS, 6, 1, 67.2 śarmiṣṭhārūpalobhācca yayātir nāptavāñjarām //
KSS, 6, 2, 63.2 tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān //
Narmamālā
KṣNarm, 2, 144.1 bhaṭṭatvam āptavān dūto draṅgadeśagatāgatāt /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 71.2 yathākāmaṃ gataḥ kutso vaiśyo'pi svargam āptavān //
GokPurS, 6, 37.2 antarhite bhagavati sūryaḥ svastriyam āptavān //
GokPurS, 8, 53.2 pratyakṣīkṛtya giriśaṃ śāśvataṃ svargam āptavān //
GokPurS, 10, 68.2 paritoṣya maheśānaṃ tapasā siddhim āptavān //
GokPurS, 10, 70.1 liṅgaṃ tatra pratiṣṭhāpya tapasā siddhim āptavān /
GokPurS, 10, 70.2 tṛṇāgnir api viprendras tapasā siddhim āptavān //
GokPurS, 12, 54.2 tena puṇyena mahatā vyādhaḥ kailāsam āptavān //
GokPurS, 12, 60.1 talliṅgaṃ pūjayitvā tu nāradāt siddhim āptavān /
GokPurS, 12, 92.2 suciraṃ rājaśārdūla hy ante nirvāṇam āptavān //
Haribhaktivilāsa
HBhVil, 1, 194.2 sa eva subhagavatvaṃ vai tenaiva punar āptavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 222, 1.3 tilaprāśanakṛdyatra jābāliḥ śuddhimāptavān //
SkPur (Rkh), Revākhaṇḍa, 226, 10.2 mahādevena tuṣṭena so 'pi vaimalyamāptavān //