Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 100, 20.2 nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama //
MBh, 3, 297, 23.3 balāt toyaṃ jihīrṣantastato vai sūditā mayā //
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 9, 28, 76.2 ekādaśacamūbhartā bhrātaraścāsya sūditāḥ /
Rāmāyaṇa
Rām, Bā, 39, 7.1 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ /
Rām, Su, 46, 8.1 sahodaraste dayitaḥ kumāro 'kṣaśca sūditaḥ /
Rām, Yu, 47, 4.2 sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ //
Rām, Yu, 54, 22.2 duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ /
Rām, Utt, 32, 31.2 sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ //
Liṅgapurāṇa
LiPur, 1, 94, 1.3 viṣṇunā sūdito viṣṇur vārāhatvaṃ kathaṃ gataḥ //
LiPur, 1, 101, 21.2 viṣṇunā yodhito yuddhe tenāpi na ca sūditaḥ //
LiPur, 2, 50, 8.1 saṃvatsarasahasrānte varāheṇa ca sūditaḥ /
Matsyapurāṇa
MPur, 136, 44.1 sūditānatha tāndaityānanye dānavapuṃgavāḥ /
MPur, 136, 49.1 sūditāḥ sūditā deva pramathairasurā hyamī /
MPur, 136, 49.1 sūditāḥ sūditā deva pramathairasurā hyamī /
MPur, 138, 15.1 paṭṭiśaiḥ sūditāḥ kecitkecicchūlavidāritāḥ /
MPur, 156, 38.1 hareṇa sūditaṃ dṛṣṭvā strīrūpaṃ dānaveśvaram /
Viṣṇupurāṇa
ViPur, 1, 19, 20.2 bālasya rakṣatā deham ekaikaśyena sūditam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 6.1 dānavānāṃ mahābhāga sūditā koṭiruttamā /
SkPur (Rkh), Revākhaṇḍa, 90, 66.2 avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā //