Occurrences

Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Vārāhaśrautasūtra
Mahābhārata
Kūrmapurāṇa
Spandakārikānirṇaya
Tantrāloka

Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 15.1 tatra gārhapatyaśabdo lupyeta saṃskārapratiṣedhāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 18.0 pūrvasmin pakṣasi triṣu caturtho 'bhiplavo lupyeta //
DrāhŚS, 7, 4, 22.0 daśarātrasamīpe triṣu caturṇām āvṛttānāṃ prathamo lupyeteti dhānaṃjayyaḥ //
DrāhŚS, 15, 3, 15.0 yad yat stotraṃ lupyeta sahaiva stomabhāgena //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 20.1 lupyeta jīvatpituḥ piṇḍanidhānam //
Mahābhārata
MBh, 3, 295, 10.2 agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ //
Kūrmapurāṇa
KūPur, 2, 27, 16.2 tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
Tantrāloka
TĀ, 19, 36.2 tasminmukte na lupyeta yataḥ kiṃcitkaro 'tra saḥ //