Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Ṛgveda
Rāmāyaṇa
Āyurvedadīpikā

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.3 antarikṣam ivānāpyam dyaur ivānādhṛṣyo bhūyāsam /
Aitareyabrāhmaṇa
AB, 5, 25, 18.0 anāptā cānāpyā cānāptā tat pṛthivy anāpyā tad dyauḥ //
AB, 5, 25, 18.0 anāptā cānāpyā cānāptā tat pṛthivy anāpyā tad dyauḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 6.5 naiva kenacanāpyam /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 20, 5.0 na vai puruṣaḥ kapālair āpyaḥ //
Ṛgveda
ṚV, 7, 66, 11.2 anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata //
Rāmāyaṇa
Rām, Ay, 100, 3.1 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kenacit /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //