Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Kaṭhopaniṣad
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Skandapurāṇa
Śyainikaśāstra
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 5.2 madhvṛco 'tha pavitrāṇi śrāvayed āśayañśanaiḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 13.0 vrātike vrataparvādityavrātike śukriyāṇyaupaniṣada upaniṣadaṃ śrāvayet //
Kaṭhopaniṣad
KaṭhUp, 3, 17.1 ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 7.1 pari priyā divaḥ kavir ity ete yāṃ kāmayet tāṃ śrāvayet /
Vaitānasūtra
VaitS, 7, 2, 18.1 yasya strī sambhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet //
Vārāhagṛhyasūtra
VārGS, 2, 2.2 śrāvayedvā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 26.1 tṛptāñjñātvā madhumatīḥ śrāvayed akṣann amīmadanteti ca //
Ṛgveda
ṚV, 4, 29, 3.1 śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai /
Mahābhārata
MBh, 1, 1, 207.1 yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 14.1 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 56, 28.1 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu /
MBh, 1, 56, 29.1 yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 32.6 āstikāñ śrāvayen nityaṃ brāhmaṇān anasūyakān /
MBh, 1, 56, 32.8 svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān /
MBh, 1, 56, 32.34 yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ /
MBh, 1, 56, 32.36 ya idaṃ śrāvayed vidvān yaścedaṃ śṛṇuyān naraḥ /
MBh, 1, 69, 51.6 tasmācchrotavyam etad vai śrāvayecca prayatnataḥ /
MBh, 5, 134, 16.2 rājānaṃ śrāvayenmantrī sīdantaṃ śatrupīḍitam //
MBh, 12, 314, 45.2 śrāvayeccaturo varṇān kṛtvā brāhmaṇam agrataḥ //
MBh, 13, 61, 36.1 abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam /
MBh, 13, 61, 91.1 ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam /
MBh, 13, 61, 92.2 tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayed dvijān //
MBh, 15, 41, 27.2 ya imaṃ śrāvayed vidvān saṃsiddhiṃ prāpnuyāt parām //
MBh, 18, 5, 35.1 ya idaṃ śrāvayed vidvān sadā parvaṇi parvaṇi /
MBh, 18, 5, 36.1 yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 18, 5, 43.2 śrāvayed yas tu varṇāṃs trīn kṛtvā brāhmaṇam agrataḥ //
Manusmṛti
ManuS, 3, 232.1 svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 39.2 visaṃjñaṃ śrāvayet sāmaveṇugītādinisvanam //
AHS, Utt., 5, 51.2 mahāvidyāṃ ca māyūrīṃ śuciṃ taṃ śrāvayet sadā //
Harivaṃśa
HV, 25, 17.2 parvasu śrāvayed vidvān nirṛṇaḥ sa sukhī bhavet //
Kāmasūtra
KāSū, 5, 4, 17.5 evaṃ ca pratipadyasveti śrāvayet /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī /
KāSū, 5, 5, 13.7 ekānte ca tadgatam īśvarānurāgaṃ śrāvayet /
KāSū, 6, 3, 2.20 praṇidhibhiḥ pratigaṇikānāṃ lābhātiśayaṃ śrāvayet /
Kūrmapurāṇa
KūPur, 1, 25, 111.1 ya imaṃ śrāvayennityaṃ liṅgādhyāyamanuttamam /
KūPur, 1, 33, 34.3 śrāvayed vā dvijān śāntān so 'pi yāti parāṃ gatim //
KūPur, 1, 51, 33.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayed vā dvijottamān /
KūPur, 2, 11, 144.1 śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān /
KūPur, 2, 15, 42.2 adhyāpayet śrāvayed vā brahmaloke mahīyate //
KūPur, 2, 16, 79.1 suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān /
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 33, 152.1 yo 'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn /
KūPur, 2, 37, 164.2 śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim //
KūPur, 2, 44, 137.1 jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān /
Liṅgapurāṇa
LiPur, 1, 16, 17.1 śrāvayedvā dvijān śrāddhe sa yāti paramāṃ gatim /
LiPur, 1, 17, 1.3 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 18, 40.2 yaḥ paṭhecchrāvayedvāpi brāhmaṇān vedapāragān //
LiPur, 1, 18, 41.2 tasmājjapetpaṭhennityaṃ śrāvayedbrāhmaṇāñchubhān //
LiPur, 1, 21, 90.1 śrāvayedvā dvijān vidvān śṛṇuyādvā samāhitaḥ /
LiPur, 1, 33, 2.2 śrāvayedvā dvijānvipro gāṇapatyamavāpnuyāt //
LiPur, 1, 36, 20.1 śrāvayedvā dvijān bhaktyā viṣṇulokaṃ sa gacchati //
LiPur, 1, 41, 33.2 rudrāya kathitaṃ viprāñśrāvayedvā samāhitaḥ //
LiPur, 1, 42, 35.1 śrāvayedvā dvijān bhaktyā mayā sārdhaṃ sa modate /
LiPur, 1, 65, 172.1 yaḥ paṭhecchṛṇuyād vāpi śrāvayedbrāhmaṇānapi /
LiPur, 1, 69, 94.1 yaḥ paṭhecchṛṇuyādvāpi brāhmaṇān śrāvayedapi /
LiPur, 1, 70, 348.2 sa yāti brahmaṇo lokaṃ śrāvayedvā dvijottamān //
LiPur, 1, 72, 180.1 śrāvayedvā dvijān bhaktyā brahmalokaṃ sa gacchati /
LiPur, 1, 80, 60.1 yaḥ śrāvayecchucir viprāñchṛṇuyādvā śucirnaraḥ /
LiPur, 1, 85, 231.1 śrāvayecca dvijāñchuddhānpañcākṣaravidhikramam /
LiPur, 1, 88, 92.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 1, 89, 122.1 śrāvayedvā yathānyāyaṃ brāhmaṇān dagdhakilbiṣān /
LiPur, 1, 92, 190.1 śrāvayedvā dvijānsarvān kṛtaśaucān jitendriyān /
LiPur, 1, 95, 31.1 śrāvayedvā dvijānsarvān viṣṇuloke mahīyate /
LiPur, 1, 97, 43.1 śrāvayedvā yathānyāyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 98, 190.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 1, 103, 67.2 śrāvayedvā dvijāñchuddhānvedavedāṅgapāragān //
LiPur, 1, 104, 29.3 kīrtitaṃ śrāvayedvidvān sa yāti paramāṃ gatim //
LiPur, 1, 105, 30.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā sukhībhavet //
LiPur, 2, 5, 158.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi mānavaḥ /
LiPur, 2, 6, 92.1 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
LiPur, 2, 8, 35.2 yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān //
LiPur, 2, 55, 40.1 dvijebhyaḥ śrāvayedvāpi sa yāti paramāṃ gatim /
Matsyapurāṇa
MPur, 13, 56.2 nāmnāmaṣṭaśataṃ yastu śrāvayecchivasaṃnidhau //
MPur, 16, 19.2 evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān //
MPur, 17, 37.1 svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca /
MPur, 21, 41.1 dvijebhyaḥ śrāvayedyo vā śṛṇotyatha paṭhettu vā /
MPur, 59, 20.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 63, 29.1 iti paṭhati śṛṇoti śrāvayedyaḥ prasaṅgātkalikaluṣavimuktaḥ pārvatīlokameti /
MPur, 64, 27.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 67, 25.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 93, 102.1 śrāvayetsūktamāgneyaṃ vaiṣṇavaṃ raudramaindavam /
MPur, 93, 157.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 160, 30.3 śṛṇuyācchrāvayedvāpi sa bhavetkīrtimānnaraḥ //
Suśrutasaṃhitā
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Viṣṇusmṛti
ViSmṛ, 8, 24.1 sākṣiṇaś ca śrāvayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 73.1 sākṣiṇaḥ śrāvayed vādiprativādisamīpagān /
YāSmṛ, 3, 334.1 ya idaṃ śrāvayed vidvān dvijān parvasu parvasu /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 50.1 śrāvayecchraddadhānānāṃ tīrthapādapadāśrayaḥ /
BhāgPur, 4, 23, 31.2 śrāvayecchṛṇuyādvāpi sa pṛthoḥ padavīmiyāt //
BhāgPur, 4, 23, 37.2 vainyasya caritaṃ puṇyaṃ śṛṇuyācchrāvayetpaṭhet //
BhāgPur, 4, 24, 78.2 śṛṇuyācchrāvayenmartyo mucyate karmabandhanaiḥ //
Garuḍapurāṇa
GarPur, 1, 31, 32.3 śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati //
GarPur, 1, 32, 42.2 śṛṇuyācchrāvayed vāpi viṣṇulokaṃ sa gacchati //
Mātṛkābhedatantra
MBhT, 12, 55.1 guruṇā lakṣajāpena tan mantraṃ śrāvayet tridhā /
Skandapurāṇa
SkPur, 21, 56.1 yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu /
Śyainikaśāstra
Śyainikaśāstra, 4, 7.2 śabdaṃ ca śrāvayennaiva yāvaddivasapañcakam //
Śyainikaśāstra, 4, 9.1 kiṃcit kiṃcit paricayaṃ kārayet śrāvayet vacaḥ /
Haribhaktivilāsa
HBhVil, 2, 152.3 niyamān vihitān varjyān śrāvayec ca catuḥśatam //
HBhVil, 2, 181.2 catuḥśataṃ vidhīn etān niṣedhān śrāvayed guruḥ //
HBhVil, 2, 223.2 somenāpy āyitān paścācchrāvayen niyamān budhaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 57.2 punar icchati ced enāṃ vipramadhye tu śrāvayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 55, 37.1 ya idaṃ śrāvayen nityamākhyānaṃ dvijapuṃgavān /
SkPur (Rkh), Revākhaṇḍa, 58, 21.1 ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 195, 41.1 māhātmyaṃ śrāvayed viprāñchrīpateḥ śrāddhakarmaṇi /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 218.2 samāhitamanā hy etat paṭhed vā śrāvayej japet //