Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Carakasaṃhitā
Bṛhatkathāślokasaṃgraha

Kāṭhakasaṃhitā
KS, 8, 15, 19.0 agnir vā utsīdann apa oṣadhīr anūtsīdati //
KS, 9, 1, 1.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
KS, 9, 1, 14.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
KS, 9, 1, 51.0 ūrjā vā eṣa paśubhir utsīdan sahotsīdati //
KS, 9, 3, 13.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 13.0 agnir vā utsīdann apa oṣadhīr abhyutsīdati //
MS, 1, 7, 3, 1.0 agnir vā utsīdant saṃvatsaram abhyutsīdati //
MS, 1, 7, 3, 15.0 agnir vā utsīdant saṃvatsaram abhyutsīdati //
MS, 1, 7, 4, 5.0 ūrjā vā eṣa paśubhir utsīdant sahotsīdati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
Carakasaṃhitā
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 2.2 utsīdantīḥ prajā rājan nārhasi tvam upekṣitum //