Occurrences

Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Viṃśatikāvṛtti
Viṣṇusmṛti
Yājñavalkyasmṛti
Tantrasāra
Āyurvedadīpikā

Ṛgveda
ṚV, 2, 3, 8.1 sarasvatī sādhayantī dhiyaṃ na iḍā devī bhāratī viśvatūrtiḥ /
Arthaśāstra
ArthaŚ, 4, 1, 30.1 varṇotkarṣam apasāraṇaṃ yogaṃ vā sādhayataḥ pañcaśato daṇḍaḥ //
Mahābhārata
MBh, 5, 91, 17.1 ubhayoḥ sādhayann artham aham āgata ityuta /
MBh, 7, 37, 16.1 dūram asyan guruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ /
MBh, 13, 7, 18.2 maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake //
MBh, 13, 57, 14.2 maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake //
Manusmṛti
ManuS, 8, 176.1 yaḥ sādhayantaṃ chandena vedayed dhanikaṃ nṛpe /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 43.1 asattāṃ paralokasya śuṣkatarkeṇa sādhayan /
BKŚS, 21, 171.1 dṛḍhodyamo 'pi saṃtataṃ dvijātikarma sādhayan /
Harivaṃśa
HV, 16, 26.1 teṣāṃ maruṃ sādhayatāṃ padasthānāni bhārata /
Kāvyālaṃkāra
KāvyAl, 3, 35.1 upamānena tadbhāvamupameyasya sādhayat /
Liṅgapurāṇa
LiPur, 2, 1, 22.1 sādhayanto hi kāryāṇi kauśikasya mahātmanaḥ /
Matsyapurāṇa
MPur, 156, 10.2 evaṃ sādhayatī tatra tapasā saṃvyavasthitā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.1, 2.0 manodaṇḍasya hi mahāsāvadyatvaṃ sādhayatā bhagavatopālirgṛhapatiḥ pṛṣṭaḥ //
Viṣṇusmṛti
ViSmṛ, 6, 18.1 prayuktam arthaṃ yathā kathaṃcit sādhayan na rājño vācyaḥ syāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 40.1 prapannaṃ sādhayann arthaṃ na vācyo nṛpater bhavet /
Tantrasāra
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 40.2, 11.0 rasabhedaṃ dṛṣṭāntena sādhayannāha evam ityādi //