Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara
Narmamālā
Tantrāloka

Mahābhārata
MBh, 1, 192, 13.1 evaṃ sambhāṣamāṇāste nindantaśca purocanam /
MBh, 6, BhaGī 2, 36.2 nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim //
MBh, 7, 51, 27.1 bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām /
MBh, 12, 10, 19.2 tad eva nindann āsīta śraddhā vānyatra gṛhyate //
MBh, 12, 11, 16.1 atha ye karma nindanto manuṣyāḥ kāpathaṃ gatāḥ /
MBh, 12, 18, 28.2 prabhavaṃ ca pratiṣṭhāṃ ca dāntā nindanta āsate //
MBh, 12, 115, 7.2 prākṛto hi praśaṃsan vā nindan vā kiṃ kariṣyati /
MBh, 12, 222, 8.1 nindatsu ca samo nityaṃ praśaṃsatsu ca devala /
Rāmāyaṇa
Rām, Ki, 54, 18.1 sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 191.1 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam /
Kūrmapurāṇa
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 30.2 nindanto hyaiśvaraṃ mārgaṃ kuśāstrāsaktamānasāḥ //
Matsyapurāṇa
MPur, 131, 41.2 parasparaṃ ca nindanti ahamityeva vādinaḥ //
Bhāratamañjarī
BhāMañj, 1, 733.2 anujagmuḥ savidurā nindanto vasudhādhipam //
BhāMañj, 1, 1150.2 hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 1, 1290.1 bībhatsuṃ nindati krodhakampite lāṅgaladhvaje /
BhāMañj, 6, 227.2 nindannijaṃ kṣatradharmam abhyadhāvad dhanaṃjayam //
BhāMañj, 6, 428.2 nindanmuhuḥ kṣattradharmaṃ pitāmahamupādravat //
BhāMañj, 11, 13.2 kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ //
BhāMañj, 11, 83.2 nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat //
BhāMañj, 13, 411.2 ūcurgomāyavaḥ sarve nindantastadviceṣṭitam //
BhāMañj, 13, 946.2 nijaṃ jagrāha pāṇibhyāṃ nindantī janma duḥkhitā //
BhāMañj, 14, 148.2 nindannijāṃ kṣattrajātiṃ jagāma turagānugaḥ //
BhāMañj, 14, 161.2 mumoha nindannātmānaṃ tyaktacāpo 'rjunātmajaḥ //
BhāMañj, 18, 16.1 tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 10.2 anindannanyair avitarkayan vidhivadvastrayugaṃ dattvā saha dharmmaṃ caryatām iti brāhmaḥ //
Kathāsaritsāgara
KSS, 3, 2, 107.2 vilalāpa ca nindantī tadācaritamātmanaḥ //
KSS, 3, 6, 211.1 hā putreti ca cakranda nindan bhāryāṃ sahātmanā /
KSS, 5, 3, 111.1 nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ /
Narmamālā
KṣNarm, 1, 135.1 muhurniḥśvasya niḥśvasya nindansaṃsāraceṣṭitam /
Tantrāloka
TĀ, 4, 22.2 dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke 'pi bāliśāḥ //