Occurrences

Bṛhatkathāślokasaṃgraha
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Bṛhatkathāślokasaṃgraha
BKŚS, 15, 114.1 te tu bhrāntvā mahīṃ kṛtsnām ārūḍhās tuhinācalam /
BKŚS, 21, 139.1 atha dvādaśavarṣāni bhrāntvā dvīpāntarāṇi saḥ /
Bhāratamañjarī
BhāMañj, 5, 424.1 bhrāntvā diśastā ṛṣabhaḥ prāṃśuṃ bhūdharamāptavān /
BhāMañj, 13, 684.3 bibhradbhrāntvā vasumatīṃ sārthabhraṣṭo 'viśadvanam //
BhāMañj, 13, 1669.2 nikṣepahartā duḥkhāya bhrāntvā yoniśataṃ śanaiḥ //
BhāMañj, 14, 195.2 kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān //
Kathāsaritsāgara
KSS, 1, 6, 78.2 bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm //
KSS, 3, 2, 47.1 atrāntare 'tidūrāsu bhrāntvākheṭakabhūmiṣu /
KSS, 6, 1, 44.1 idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
KSS, 6, 1, 47.2 purīṃ tām abhito bhrāntvā kṛcchrād āgānnṛpāntikam //
Āryāsaptaśatī
Āsapt, 2, 165.1 kararuhaśikhānikhāta bhrāntvā viśrānta rajaniduravāpa /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 9.2 bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha //
SkPur (Rkh), Revākhaṇḍa, 49, 9.2 bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha //