Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Rasendracintāmaṇi
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 2, 17, 24.7 bhrāmayitvā śataguṇam ekonaṃ yena bhārata /
MBh, 2, 22, 6.1 bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha /
MBh, 4, 12, 23.1 bhrāmayitvā śataguṇaṃ gatasattvam acetanam /
MBh, 7, 90, 30.1 bhrāmayitvā mahācarma cāmīkaravibhūṣitam /
Rāmāyaṇa
Rām, Su, 42, 15.1 ativego 'tivegena bhrāmayitvā balotkaṭaḥ /
Rām, Su, 56, 106.3 carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam //
Rām, Yu, 86, 14.1 dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān /
Divyāvadāna
Divyāv, 8, 190.0 sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 192.0 sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Kūrmapurāṇa
KūPur, 1, 15, 131.1 bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ /
Viṣṇupurāṇa
ViPur, 5, 20, 63.1 bhrāmayitvā śataguṇaṃ daityamallamamitrajit /
Garuḍapurāṇa
GarPur, 1, 12, 8.1 bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ /
Rasendracintāmaṇi
RCint, 3, 153.1 lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /
RCint, 8, 37.1 mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /
RCint, 8, 278.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā sārdhas tasmin sūtako'nyaśca gandhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 41.1 tasyopari vicikṣepa bhrāmayitvā kamaṇḍalum /