Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti
Haribhaktivilāsa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 32.1 trir ācamet triḥ parimṛjet /
Gautamadharmasūtra
GautDhS, 1, 9, 11.1 na tiṣṭhann uddhṛtodakenācamet //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 16, 6.0 yoge yoga ityācamyācamed amṛtāpidhānamasīti //
Vasiṣṭhadharmasūtra
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
Kūrmapurāṇa
KūPur, 2, 13, 3.2 saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ //
KūPur, 2, 13, 5.2 ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ //
KūPur, 2, 13, 10.1 sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
KūPur, 2, 13, 32.3 vastrādiṣu vikalpaḥ syāt tat saṃspṛṣṭvācamed iha //
KūPur, 2, 33, 68.2 ācamet tadviśuddhyarthaṃ prāha devaḥ pitāmahaḥ //
Liṅgapurāṇa
LiPur, 1, 89, 72.2 ṣṭhīvitvādhyayanādau ca śucirapyācametpunaḥ //
Viṣṇusmṛti
ViSmṛ, 22, 75.1 kṣutvā suptvā bhuktvā bhojanādhyayanepsuḥ pītvā snātvā niṣṭhīvya vāsaḥ paridhāya rathyām ākramya mūtrapurīṣaṃ kṛtvā pañcanakhāsthyasnehaṃ spṛṣṭvā cācamet //
Haribhaktivilāsa
HBhVil, 3, 191.2 brāhmaṇo brahmatīrthena dṛṣṭipūtanābhir ācamet //
HBhVil, 3, 193.3 yady ācamet srāvayitvā bhūmau baudhāyano 'bravīt //
HBhVil, 3, 194.2 pāṇinā dakṣiṇenaiva saṃhatāṅgulinācamet /
HBhVil, 3, 197.2 sandhyor ubhayos tadvad ācānto 'py ācamet punaḥ //
HBhVil, 3, 199.1 sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ /