Occurrences

Aitareyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Suśrutasaṃhitā

Aitareyabrāhmaṇa
AB, 1, 13, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 30, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
Kāṭhakasaṃhitā
KS, 19, 5, 26.0 varuṇamenir vā eṣa upanaddhaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 5, 26.1 vāruṇo vā agnir upanaddhaḥ //
TS, 5, 1, 5, 88.1 varuṇo vā eṣa yajamānam abhyaiti yad agnir upanaddhaḥ //
TS, 5, 1, 6, 1.1 vāruṇo vā agnir upanaddhaḥ //
TS, 6, 1, 11, 1.0 vāruṇo vai krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 49.0 varuṇo vā eṣa yajamānam abhyaiti yat krītaḥ soma upanaddhaḥ //
TS, 6, 6, 9, 8.0 upanaddhasya gṛhṇāty atimuktyai //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 34.0 saptadaśoṣapuṭān aśvatthaparṇeṣūpanaddhāṃś caturaś caturaḥ pañcaikasmin //
Āpastambaśrautasūtra
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 17.1 āśvattheṣu palāśeṣūpanaddhā bhavanti /
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
Suśrutasaṃhitā
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //