Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya

Mahābhārata
MBh, 3, 175, 14.2 dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 111.2 tat pakvaṃ lehatāṃ yātaṃ dhānye pakṣasthitaṃ lihan //
AHS, Cikitsitasthāna, 9, 88.2 kapiñjalarasāśī vā lihann ārogyam aśnute //
AHS, Utt., 39, 63.1 chāyāśuṣkaṃ tato mūlaṃ māsaṃ cūrṇīkṛtaṃ lihan /
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 150.2 samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 159.1 cūrṇaṃ śvadaṃṣṭrāmalakāmṛtānāṃ lihan sasarpir madhubhāgamiśram /
Suśrutasaṃhitā
Su, Utt., 39, 302.1 lihan jvarārtastriphalāṃ pippalīṃ ca samākṣikām /
Su, Utt., 51, 55.2 lihannaraḥ śvāsanipīḍito hi śvāsaṃ jayatyeva balāttryaheṇa //
Su, Utt., 57, 11.2 etānna santi caturo lihatastu lehān gulmāruciśvasanakaṇṭhahṛdāmayāśca //
Rasaratnasamuccaya
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //