Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata

Aitareyabrāhmaṇa
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ vā avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
Chāndogyopaniṣad
ChU, 5, 3, 4.1 athānu kim anu śiṣṭo 'vocathā yo hīmāni na vidyāt /
Jaiminīyabrāhmaṇa
JB, 1, 163, 9.0 sā hovāca nanv are tvaṃ sumitro 'vocathā iti //
Taittirīyasaṃhitā
TS, 6, 2, 4, 18.0 durge vai hantāvocathā varāho 'yaṃ vāmamoṣaḥ //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
Mahābhārata
MBh, 7, 123, 11.1 adharmastveṣa rādheya yat tvaṃ bhīmam avocathāḥ /
MBh, 9, 60, 28.2 kiṃ na vijñātam etanme yad arjunam avocathāḥ //
MBh, 9, 61, 23.2 ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ //