Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 101, 20.2 aśaknuvaṃśca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide //
MBh, 6, 43, 22.2 yugeṣāṃ cicchide bāṇair dhvajaṃ caiva nyapātayat //
MBh, 6, 78, 14.2 dhvajaṃ cāsya śareṇājau dhanuścaikena cicchide //
MBh, 6, 114, 23.3 sārathiṃ daśabhiścāsya dhvajaṃ caikena cicchide //
MBh, 6, 114, 47.1 athainaṃ daśabhir viddhvā dhvajam ekena cicchide /
MBh, 7, 79, 32.1 bhūriśravāstu saṃkruddhaḥ pratodaṃ cicchide hareḥ /
MBh, 7, 144, 11.1 tato 'sya saśaraṃ cāpaṃ muṣṭideśe sa cicchide /
MBh, 8, 18, 66.2 kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī //
MBh, 8, 44, 50.1 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide /
MBh, 8, 45, 19.2 tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ //
MBh, 9, 9, 31.2 suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide //
MBh, 9, 20, 17.2 sātyakiṃ tribhir āhatya dhanur ekena cicchide //
MBh, 9, 26, 36.2 tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ //