Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīyabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Tantrasāra
Tantrāloka

Aitareyabrāhmaṇa
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 6, 34, 5.0 yadi tv asmād apojjigāṃsed yajñenāsmād apodiyāt yadi yadi tv ayājyaḥ svayam apoditaṃ tasmāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 3.14 prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati /
Jaiminīyabrāhmaṇa
JB, 1, 347, 4.0 tad āhur na purā saṃvatsarād asthāni yājyāni //
JB, 1, 347, 6.0 upariṣṭād eva saṃvatsarasyāsthāni yājyāni //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 39.2 yā iṣṭā uṣaso yāśca yājyās tāḥ saṃdadhāmi manasā ghṛtena /
Āpastambadharmasūtra
ĀpDhS, 2, 10, 9.0 ayājyo 'nadhīyānaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
Mahābhārata
MBh, 1, 168, 8.1 saudāso 'haṃ mahābhāga yājyaste dvijasattama /
MBh, 1, 174, 10.2 tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ //
MBh, 3, 139, 1.3 sattram āste mahābhāgo raibhyayājyaḥ pratāpavān //
MBh, 12, 35, 10.2 ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam //
MBh, 12, 128, 21.1 yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet /
MBh, 12, 226, 12.1 yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat /
MBh, 12, 312, 10.1 ahaṃkāro na kartavyo yājye tasminnarādhipe /
MBh, 12, 312, 11.2 yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā //
MBh, 12, 313, 10.3 videharājo yājyo me janako nāma viśrutaḥ //
MBh, 13, 48, 10.1 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam /
MBh, 13, 56, 2.1 bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa /
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 14, 6, 5.2 yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca //
MBh, 14, 6, 7.3 na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām //
Manusmṛti
ManuS, 3, 65.1 ayājyayājanaiś caiva nāstikyena ca karmaṇām /
ManuS, 11, 59.1 govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
Liṅgapurāṇa
LiPur, 1, 41, 24.1 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam /
LiPur, 1, 64, 3.1 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim /
LiPur, 1, 70, 104.2 yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt //
LiPur, 1, 71, 103.2 yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 162.1 nāstikavrātyadārāgnityāgino 'yājyayājakāḥ /
Viṣṇupurāṇa
ViPur, 2, 6, 18.2 ayājyayājakas tatra tathā nakṣatrasūcakaḥ //
Viṣṇusmṛti
ViSmṛ, 37, 10.1 ayājyayājanam //
ViSmṛ, 48, 23.2 suvarṇastainyam avrātyam ayājyasya ca yājanam /
ViSmṛ, 54, 25.1 ayājyayājanaṃ kṛtvā pareṣām antyakarma ca /
ViSmṛ, 82, 15.1 ayājyayājinaḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /